Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 12
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ८ ॥ www.kobatirth.org प्राप्त संपूर्ण संपदः ॥ तदेव ते द्वितीह । ततो दुर्गतिगामिनः ॥ ७० ॥ कदर्थनां विधायैवं । लोके कोके शशीव सः ॥ कयेन कीणदेहोऽय | धर्मं मित्रमिवास्मरत् ॥ ७१ ॥ सर्वतोऽसुखं यावत् । तावत् किंचिन्न मन्यते ॥ प्राप्ते कीनाशपाशे तु । धर्मं स्मरति मूढधीः ॥ ॥ ७२ ॥ अन्यदा स सनासीनः । सर्वतः क्रूरसेवितः ॥ यावदस्ति परशेह - चिंतानिः किलष्टमानसः ।। ७३ ।। तावन्न स्तः केनापि । कल्पडुमदल स्थितः ॥ मुक्तोऽपतदयो दिव्य-श्लोकस्तत्र पुरः स्फुरन् || ७४ || || धर्मादधिगतैश्वर्यो । धर्ममेव निर्हति यः ॥ कथं शुजायतिर्भाव । स स्वामिशेहपातकी ॥ ७५ ॥ इत्यमुं पत्र लिखितं । श्लोकं सोऽवाचयन्मुदा ॥ श्रवबुध्य तदर्थं च । चेतस्येवमचिंतयत् ॥ ७६ ॥ श्रहो मया महामोह-मायाधारेण चेतसा ॥ चरितं पापमाकष्टं । स्पष्टं फलितमप्यदः ॥ ७७ ॥ मयामिषवदासाद्य । संपदो म त्स्यवन्मुधा ॥ स्वात्मायं ग्रासलुब्धेन । बधः संसृतिजालके ॥ ७८ ॥ न्यायमार्गानुगो भूपो । वेनवयुगेऽनयः ॥ सन्मार्गरतो लोके । कुलराज्ययाय सः ॥ ७९ ॥ चिंतातुरश्वचालेति । मुक्त्वा राज्यं नृपो निशि ॥ मुमूर्षुर्मूर्ख मुख्योऽसा - वव्धिपातापिया ॥ ८० ॥ या For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० || G ||

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 840