Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Acerva
Sh
a
nmand
Shun Mahavir Jain Aradhana Kendra
शत्रुजय
माहाण
॥७
॥
घात्य मिदं पुरः ॥ १७ ॥ सरः स्फुरचंडिकाल-जलोभिरवराजितं ॥ जरतस्य यशोराशि- रिवतनाति नारतं ॥ एए । ईषत्पवननिर्धूत-तरंगावलिलालितं ॥ सरः कपर्दियक्षस्य । पश्य कस्य सुखाय न ॥ ६ ॥ मुक्तिसोमंतिनीशोना-समालोकनदर्पणं ॥ तटागं विकसज्ञगं । मुनेः पश्य तपस्यतः ॥६॥ सर्वतीर्घावताराख्यं । चांई सौरं च सत्पयः ॥ कुंझमन्यदपि सृष्टु- मन्तिः पश्यतामराः ॥ ६ ॥ इतस्तपांसि तनुते । मुनिरेष विशेषधीः ।। विचित्रचरित्रस्यास्य । श्रुणु वाती सकौतुकां ॥ ६३ ॥
पुरा चंपुराधीश । आसीत् कीनाससंनिन्नः ॥ सोऽयं कंडुरिति ख्यातो । नूपः पापकृतां प्रभुः ॥ ६॥ न देवान गुरुन वृक्षन । न मातृन पितृन मनाक् ।। मन्यते मदिरामतो। वित्तोइतमनाः स हि ॥ ३५ ॥ पापानामपि वइते । संपदः प्राध्यपुण्यतः ॥ पश्चात्समूला नश्यति । तृणवह्विशिखा श्व ॥ ६६ ॥ सुप्तो ध्यायति मुग्धोऽसौ । परदारान् परश्रियं ॥ लोकाईनं घनोपायै-र्घनापायकृते रतः ॥ ६७ ॥ प्रातः समुत्थितः सोऽय । लोकानाकारयत्यपि ॥ आदत्ते संपदस्तेन्यो । गतकोनोऽपि तत्प्रियाः ॥ ६॥ ॥ प्रायो नूपतयः पुण्यात् ।
॥७॥
For Private And Personal use only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 840