Book Title: Shatrunjay Mahatmya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
शत्रुजय वद्याति बहिः कंडू-रुदंमभुजदंझनृत् ॥ तावज्ञामनवद्यांगी । पुरतः पश्यतिस्म सः ॥ १ ॥
I अतर्कितैव सान्येत्य । पुचमुत्राम्य कोपतः ॥ अतामयहिषाणाप्रैः । स्वैरिणी वैरिणीव तं ॥ ॥ ए॥ ॥२॥ पूर्वानुनूतिवशतः । खजमुद्यम्य कंडुराट् ॥ दधावे तांप्रति क्रुः । स्पईमानो यम
श्रिया ।। ७३ ॥
ततो गौरपि संक्रुज्ञा । युझय समधावत ॥ फूत्कारं यमसीत्कार-सन्निनं कुर्वती नृशं ॥ ४ ॥ कोपेनानिपतंती तां । न्यहपोऽसिना रयात् ॥ ध्धिाऽनिनत्तत्करंकात् । योषित् काचिझिनिर्ययौ ॥ ५ ॥नीषणांग्यतिरक्ताती । नर्नयंती च कर्तिकां ॥ साहवायाह्वयत्रूपं ।
निष्टुराक्षरया गिरा ॥ ६ ॥ अरे त्वया पशुभना । हता गौः शस्त्रवर्जिता ॥ यद्यस्ति कापि 1 ते शक्ति-स्तद्युध्यस्व मया सह ॥ ८ ॥ श्रुत्वेति हेतुसहितं । तस्या आस्याश्चः स च ।।
सस्मितां तां प्रतिप्राह । अशुचिः खजदत्तक् ॥ ७ ॥ नवती युवती काचित् । कदलीदलकोमला ॥ अहं तु क्षत्रियः शूरः । शस्त्रशास्त्रविशारदः ॥ नए । तद्युइमावयोः किं स्यात् । प्रशस्यं वद मानिनि ॥ सिंहो मृगीरणं क्वापि । याचतेऽमर्षवानपि ॥ ए ॥ इति वि
For Private And Personal use only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 840