________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ८ ॥
www.kobatirth.org
प्राप्त संपूर्ण संपदः ॥ तदेव ते द्वितीह । ततो दुर्गतिगामिनः ॥ ७० ॥ कदर्थनां विधायैवं । लोके कोके शशीव सः ॥ कयेन कीणदेहोऽय | धर्मं मित्रमिवास्मरत् ॥ ७१ ॥ सर्वतोऽसुखं यावत् । तावत् किंचिन्न मन्यते ॥ प्राप्ते कीनाशपाशे तु । धर्मं स्मरति मूढधीः ॥ ॥ ७२ ॥ अन्यदा स सनासीनः । सर्वतः क्रूरसेवितः ॥ यावदस्ति परशेह - चिंतानिः किलष्टमानसः ।। ७३ ।। तावन्न स्तः केनापि । कल्पडुमदल स्थितः ॥ मुक्तोऽपतदयो दिव्य-श्लोकस्तत्र पुरः स्फुरन् || ७४ || || धर्मादधिगतैश्वर्यो । धर्ममेव निर्हति यः ॥ कथं शुजायतिर्भाव । स स्वामिशेहपातकी ॥ ७५ ॥ इत्यमुं पत्र लिखितं । श्लोकं सोऽवाचयन्मुदा ॥ श्रवबुध्य तदर्थं च । चेतस्येवमचिंतयत् ॥ ७६ ॥ श्रहो मया महामोह-मायाधारेण चेतसा ॥ चरितं पापमाकष्टं । स्पष्टं फलितमप्यदः ॥ ७७ ॥ मयामिषवदासाद्य । संपदो म त्स्यवन्मुधा ॥ स्वात्मायं ग्रासलुब्धेन । बधः संसृतिजालके ॥ ७८ ॥ न्यायमार्गानुगो भूपो । वेनवयुगेऽनयः ॥ सन्मार्गरतो लोके । कुलराज्ययाय सः ॥ ७९ ॥ चिंतातुरश्वचालेति । मुक्त्वा राज्यं नृपो निशि ॥ मुमूर्षुर्मूर्ख मुख्योऽसा - वव्धिपातापिया ॥ ८० ॥ या
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
|| G ||