Book Title: Shatkhandagama Pustak 10
Author(s): Pushpadant, Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
Publisher: Jain Sahityoddharak Fund Karyalay Amravati
View full book text ________________
परिशिष्
(२) सूत्र संख्या सूत्र पृष्ठ सूत्र संख्या
पृष्ठ ७ जो जीवो बादरपुडवीजीयेसु बे- २१ एवं संसरिदृण अपछिमे भवगा. सागरोवमसहस्सहि सादिरेगेहि हणे सत्तमार पुढवीए णेहपसु । ऊणियं कम्मटिदिमन्दिो । ३२
उववणो। ८ तत्थ य संसरमाणस्ल बहवा २२ तेणेव पढमसमयभाहारपण पदमपज्जत्तभवा थोवा अपजस्तभवा
समयतम्भवत्येण उकसेण जोगेण भवंति।
आहारिदो।
५. ९ दी। पज्जत्सद्धाो रहस्साओ २३ उक्कस्सियार वढीप वढिदो। ,, अपज्जन्तद्धाओ।
२४ अंतोमुहुत्तेण सव्वलटुं सव्वाहि १० जदा जदा आउअंबंधदि तदा तदा
पज्जत्तीहि पज्जत्तयदो। ७५ सप्पाओग्गेण जहाणपण जोगण
२५ तस्थ भवट्टिदी तेत्तीससागरोवमाणि। ,, २६ आउअमणुपाले तो बहुसो बासो
उक्कस्साणि जोगट्टाणाणि गच्छदि । ५६ ११ उधरिल्लीणं ठिदीणं णिसेयस्स उपकस्सपरे हेटिल्लीणं हिदीणं
२७ बहुसो बहुलो बहुसंकिलेसपरिजिसेयस्स जहण्णपदे। ४०
णामो भवदि। १२ बहुसो बहुसो उक्कस्साणि जोगट्टा
| २८ एवं संसरिदूण त्योवावसेसे जीवि
दवए त्ति जोगजवमज्झस्सुवरि. ___णाणि गच्छादि।
मंतोमुटुत्तद्धमच्छिदो। ५७ १३ बहसो बहुसो बहुसंकिलेसपरि- २९ चरिमे जीवगुणहाणिट्ठाणंतरे आव___णामो भवदि।
लियाए असंखेज्जदिभागमच्छिदो । ९८ १४ एवं संसरिदूणं बादरतसपज्जप्त
३० दुचरिम-तिचरिमसमए उकस्सपसुववण्णो।
संकिलेसं गदो। १५ तत्थ य संसरमाणस्स बहुआ | ३१ चरिम-दुचरिमसमर उक्स्स जोगं __ पजत्तभवा, थोवा अपजत्तभवा। ५० गदो। १६ दीहाओ पजत्तद्धाओ रहस्साओ ३२ चरिमसमयतब्भवत्थो जादो। तस्स ___ अपज्जत्तद्धाओ।
चरिमसमयतम्भवत्थस्स णाणा१७ जदा जदा आउगं बन्धदि तदा । वरणीयवेयणा दव्वदो उकस्सा । १.९
तदा तप्पामोग्गजहण्णएण जोगेण ३३ तब्बदिरित्तमणुक्कस्सा । २१० अंधदि।
३४ एवं छण्णं कम्माणमाउववज्जाणं । २२४ १८ उवरिल्लीण विदीणं जिसेयस्स ३५ सामित्तण उस्लपटे आउव
उपकस्लपदे हेटिल्लीणं छिदीणं वेवणा दव्यदो उक्कस्सिया कस्स ? २२५ जिसेयस्स जहण्णपदे।
३६ जो जीवो पुधकोडाउओ परभवियं १९बहुसो बहुसो उक्कस्साणि जोगट्ठा पुवकोडाउअं बंधदि जलचरेसु गाणि गच्छदि ।
दीहार आउथबंधगद्धाप तप्पा२० बहुलो बहुसो बहुसंकिलेसपरि
ओग्गसंकिलेसेण उक्कस्सजोगे णामो भवदि।
बंधदि।
२२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552