Book Title: Shatkhandagama Pustak 10
Author(s): Pushpadant, Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
Publisher: Jain Sahityoddharak Fund Karyalay Amravati

Previous | Next

Page 540
________________ पृष्ठ वेयणदव्वविहाणमुत्ताणि (५) सूत्र संख्या सूत्र पृष्ठ सूत्र संख्या सूत्र ०५ अंतोमुहुत्तेण सव्वलहुं सव्वाहि । १०८ तस्स चरिमसमयभवसिद्धियस्स पज्जतीहि पज्जत्तयदो। ३१७ वेदणीयवेदणा जहण्णा । ३२६ ९६ अंतोमुहुत्तेण सम्मत्तं पडिवण्णो। ,, १०९ तव्वदिरित्तमजहण्णा । ३२७ ९७ तत्थ य भवटिदिं दसवास सह- २१० एवं णामा-गोदाणं । . स्साणि देसूणाणि सम्मत्तमणुपाल- १११ सामित्तेण जहण्णपदे आउगवेदणा इत्ता थोवावलेसे जीविदव्वए त्ति दव्यदो जहणिया कस्स? , मिच्छत्तं गदो। ,, ११२ जो जीवो पुवकोडाउओ अघो। ०८ मिच्छत्तेण कालगदसमाणो बादर सत्तमाए पुढवीए रइएसु आउअं पुढविजीरपज्जत्तएसु उववण्णो । ३८ बंधदि रहस्साए आउअबंधगद्धार। , ९९ अंतोमुहुत्तेण सबलहुं सव्वाहि१३ तप्पाओग्गजहण्णएण जोगेण पज्जत्तीहि पज्जत्तयदो। बंधदि। १०० अंतोमुहुत्तेण कालगदसमाणो सुहु ११४ जोगजवमज्झस्स हेतृदो अंतोमुहु मणिगोदजीवपज्जत्तरसु उववण्णो । , त्तद्धमच्छिदो । १०१ पलिदोवमस्स असंखेजदिभाग- ११५ पढमे जीवगुणहाणिट्टाणंतरे आव मेत्तेण कालेण कम्मं हदसमुप्पत्तियं | लियार असंखेज्जदिभागमच्छिदो । ३३२ कादूण पुणरवि बादरपुढविजीव- । १६६ कमेण कालगदसमाणो अधो सत्तपज्जत्तएसु उववण्णो। माए पुढवीए रइएसु उववण्णो । ,, १०२ एवं णाणाभवग्गहणेहि अट्ठ संजम- १९७ तेणेव पढमसमयआहारएण पढमकंडयाणि अणुपाल इत्ता चदुक्खुत्तो समयतब्भवत्थेण जहणजोगण कसाप उवसामइत्ता पलिदोवमस्स आहारिदो। असंखेज्जदिभागमेत्ताणि संजमा- | ११८ जहणियाए वड्ढीए वड्ढिदो। ३३३ संजमकंडयाणि सम्मत्तकंडयाणि च ११९ अंतोमुहुत्तेण सव्वचिरेण कालेण अणुपालहत्ता, एवं संसरिदण अप सव्वाहि पज्जतीहि पज्जत्तयदो। , च्छिमे भवग्गहणे पुणरवि पुब्ब- १२० तत्थ य भवहिदि तेतीसं सागरोवकोडाउपसु मणुस्सेसु उववण्णो। , माणि आउअमणुपालयंतो बहुसो १०३ सव्वलहुँ जोणिणिक्खमणजम्मणेण असादद्धाए जुत्तो। जादो अटुवस्सीओ। | १२१ थोवावसेसे जीविदव्वए त्ति से काले १०४ संजमं पडिवण्णो।। परभवियमाउअंबंधिहिदि त्ति तस्स १०५ अंतोमुहुत्तेण खवणार अब्भुट्टिदो। , आउववेदणा दव्वदो जहण्णा। ३३४ १०६ अंतोमुहुत्तेण केवलणाणं केवलदंसणं १२२ तत्वदिरितमजहण्णा । ३३६ च समुप्पादहत्ता केवली जादो। , १२३ अप्पाबहुए त्ति तत्थ इमाणि १०७ तत्थ य भवटिदिं पुवकोडिं देसूर्ण तिण्ण अणियोगद्दाराणि जहण्णपदे केवलिविहारेण विहरित्ता थोवाच उक्कस्सपदे जहण्णुक्कस्सपदे । ३८५ सेसे जीविदव्वर त्ति चरिमसमय- १२४ जहण्णपदेण सव्वत्थोवा आयुग- - भवसिद्धियो जादो। वेयणा व्वदो जहणिया। . " Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552