Book Title: Shatkhandagama Pustak 10
Author(s): Pushpadant, Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
Publisher: Jain Sahityoddharak Fund Karyalay Amravati

Previous | Next

Page 545
________________ ३ न्यायोक्तियां क्रम संख्या न्याय पृष्ठ १ अवयवेषु प्रवृत्ताः शब्दाः समुदायेष्वपि वर्तन्ते इति न्यायात् । २ एकदेशविकृतावनन्यवत् इति न्यायात् ।। ३ करणीए करणी चेव, रूवगयस्स रूवगयं चेव भागहारो होदि त्ति णायादो ४ कारणपुव्वं कज्जमिदि णायादो ...। ५ सति संभवे व्यभिचारे च विशेषणमर्थवद् भवति । ६ सामण्णं विसेसाविणाभावि त्ति...। १५१ ३९६ ४ ग्रन्थोल्लेख १ उच्चारणा १ एसो उच्चारणाइरियअहिप्पाओ परूविदो । २ उच्चारणाए च भुजगारकालभंतरे चेव गुणिदत्तं किं ण उच्चदे ? २ कसायपाहुड १ "" पाहुडसुत्तम्मि परूविदत्तादो। तं जहा- कसायपाहुडे द्विदिअंतियो णाम अत्थाहियारो। तस्स तिण्णि अणियोगहाराणि । ११३ २ ..." इदि कसायपाहुडे वुत्तं। ३ पाहुडे अग्गट्रिदिपत्तगम्मि भण्णमाणे ... । १४२ ""तेत्तियमेत्तमग्गट्ठिदिपत्तयं होदि त्ति कसायपाहुडे उवदिट्टत्तादो । २०८ ५ "" कधं णव्वदे ? कसायपाहुडचुण्णिसुत्तादो । २९७ ६ मोहणीयस्स कसायपाहुडे उत्तपिल्लेवणट्ठाणाणि णाणावरणस्स कधं वोत्तुं सक्किज्जंते? २९८ ७ किं च कसायपाहुडपच्छिमक्खंधसुत्तादो च णव्वदे जहा। ३ कालविहाण १ एदेण कालविहाणसुत्तद्दिट्टपदेसविण्णासेण कधमेदं वक्खाणं ण बाहिज्जदे ? ४५ २ पुव्वकोडितिभागमेत्ता चेव आउअस्स उक्कस्साबाहा होदि ति कालविहाणसुत्तादो। २४१ ४५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552