________________
३ न्यायोक्तियां
क्रम संख्या
न्याय
पृष्ठ
१ अवयवेषु प्रवृत्ताः शब्दाः समुदायेष्वपि वर्तन्ते इति न्यायात् । २ एकदेशविकृतावनन्यवत् इति न्यायात् ।। ३ करणीए करणी चेव, रूवगयस्स रूवगयं चेव भागहारो होदि त्ति णायादो ४ कारणपुव्वं कज्जमिदि णायादो ...। ५ सति संभवे व्यभिचारे च विशेषणमर्थवद् भवति । ६ सामण्णं विसेसाविणाभावि त्ति...।
१५१
३९६
४ ग्रन्थोल्लेख
१ उच्चारणा १ एसो उच्चारणाइरियअहिप्पाओ परूविदो । २ उच्चारणाए च भुजगारकालभंतरे चेव गुणिदत्तं किं ण उच्चदे ?
२ कसायपाहुड १ "" पाहुडसुत्तम्मि परूविदत्तादो। तं जहा- कसायपाहुडे द्विदिअंतियो णाम अत्थाहियारो। तस्स तिण्णि अणियोगहाराणि ।
११३ २ ..." इदि कसायपाहुडे वुत्तं। ३ पाहुडे अग्गट्रिदिपत्तगम्मि भण्णमाणे ... ।
१४२ ""तेत्तियमेत्तमग्गट्ठिदिपत्तयं होदि त्ति कसायपाहुडे उवदिट्टत्तादो ।
२०८ ५ "" कधं णव्वदे ? कसायपाहुडचुण्णिसुत्तादो ।
२९७ ६ मोहणीयस्स कसायपाहुडे उत्तपिल्लेवणट्ठाणाणि णाणावरणस्स कधं वोत्तुं सक्किज्जंते?
२९८ ७ किं च कसायपाहुडपच्छिमक्खंधसुत्तादो च णव्वदे जहा।
३ कालविहाण १ एदेण कालविहाणसुत्तद्दिट्टपदेसविण्णासेण कधमेदं वक्खाणं ण बाहिज्जदे ? ४५ २ पुव्वकोडितिभागमेत्ता चेव आउअस्स उक्कस्साबाहा होदि ति कालविहाणसुत्तादो।
२४१
४५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org