Book Title: Shatkhandagama Pustak 06
Author(s): Pushpadant, Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
Publisher: Jain Sahityoddharak Fund Karyalay Amravati

View full book text
Previous | Next

Page 568
________________ विदिया ठाणसमुक्कित्तणचूलिया ८३ ... सूत्र संख्या सूत्र पृष्ठ सूत्र संख्या सूत्र १ एत्तो ढाणसमुकित्तणं वण्ण- णिद्दा पयला य चक्खुदंसणाइस्सामो। ७९ वरणीयं अचक्खुदंसणावरणीयं २ तं जहा। ओहिदसणावरणीयं केवलदंसणा३ तं मिच्छादिहिस्स वा सासणः वरणीयं चेदि। सम्मादिहिस्स वा सम्मामिच्छा ९ एदासिं णवण्हं पयडीणं एक्कम्हि दिहिस्स वा असंजदसम्मादिहिस्स चेव हाणं बंधमाणस्स । वा संजदासंजदस्स वा संजदस्स | १० तं मिच्छादिद्विस्स वा सासणवा। सम्मादिहिस्स वा। ४ णाणावरणीयस्स कम्मस्स पंच ११ तत्थ इमं छण्डं ठाणं, णिद्दापयडीओ, आभिणिबोधिय णिदा-पयलापयला-थीणगिद्धीणाणावरणीयं सुदणाणावरणीयं ओवज णिद्दा य पयला य चक्खुओधिणाणावरणीय मणपज्जव दंसणावरणीयं अचक्खुदंसणाणाणावरणीयं केवलणाणावरणीयं वरणीण ओहिदंसणावरणीयं चेदि। केवलदंसणावरणीयं चेदि । ५ एदासिं पंचण्हं पयडीणं एक्कम्हि १२ एदासिं छहं पयडीणं एक्कम्हि चेव द्वाणं बंधमाणस्स । ८१ चेव हाणं बंधमाणस्स। ६ तं मिच्छादिहिस्स वा सासण- १३ तं सम्मामिच्छादिहिस्स वा असंसम्मादिद्विस्त वा सम्मामिच्छा जदसम्मादिहिस्स वा संजदादिहिस्स वा असंजदसम्मादिहिस्स संजदस्स वा संजदस्स वा। वा संजदासंजदस्स वा संजदस्स | १४ तत्थ इमं चदुण्हं हाणं, णिद्दा य वा। पयला य वज्ज चक्खुदंसणा७ दंसणावरणीयस्स कम्मस्स वरणीयं अचक्खुदंसणावरणीयं तिणि हाणाणि, णवण्हं छण्हं ओधिदसणावरणीयं केवलदसणाचदुण्हं द्वाणमिदि । वरणीयं चेदि । ८ तत्थ इमं णवण्हं ठाणं, णिद्दा- १५ एदासिं चदुण्हं पयडीणं एक्कम्हि _णिद्दा पयलापयला थीणगिद्धी । चेव हाणं बंधमाणस्स । ८५ " .... तण्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615