Book Title: Shatkhandagama Pustak 05
Author(s): Pushpadant, Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
Publisher: Jain Sahityoddharak Fund Karyalay Amravati
View full book text ________________
(२)
परिशष्ट सूत्र संख्या सूत्र पृष्ठ सूत्र संख्या सूत्र पृष्ठ २२ एगजीवं पडुच्च जहण्णेण अंतो- ३२ उक्कस्सेण पलिदोवमस्स असंखेमुहुत्तं । २२ जदिभागो।
२९ २३ उक्कस्सेण तेत्तीस सागरोवमाणि ३३ एगजीवं पडुच्च जहण्णेण पलिदेसूणाणि ।
२३ | दोवमस्स असंखेजदिभागो, अंतो२४ सासणसम्मादिहि-सम्मामिच्छा- मुहुत्तं ।
दिट्ठीणमंतर केवचिरं कालादो ३४ उक्कस्सेण सागरोवमं तिण्णि सत्त। होदि, णाणाजीवं पडुच्च जहण्णेण दस सत्तारस वावीस तेत्तीसं एगसमयं ।
२४ सागरोवमाणि देसूणाणि । " २५ उक्कस्सेण पलिदोवमस्स असंखे- ३५ तिरिक्खगदीए तिरिक्खेसु ज्जदिभागो।
मिच्छादिट्ठीणमंतरं केवचिरं २६ एगजीवं पडुच्च जहण्णेण पलि- कालादो होदि, णाणाजीवं
दोवमस्स असंखेज्जदिभागो, पडुच्च णत्थि अंतरं, णिरंतरं। ३१ अंतोमुहुत्तं ।
२५ | ३६ एगजीवं पडुच्च जहण्णेण अंतो२७ उक्कस्सेण तेत्तीस सागरोवमाणि । मुहुत्तं । देसूणाणि ।
२६ | ३७ उक्कस्सेण तिण्णि पलिदोवमाणि २८ पढमादि जाव सत्तमीए पुढवीए । देसूणाणि ।
३२ णेरइएसु मिच्छादिट्ठि-असंजद- ३८ सासणसम्मादिढिप्पहुडि जाव सम्मादिट्ठीणमंतर केवचिरं कालादो।
संजदासजदा त्ति ओघ । ३३ होदि, णाणाजीवं पडुच्च णत्थि ३९ पंचिंदियतिरिक्ख-पंचिंदियतिरिक्खअंतरं, णिरंतरं ।
पज्जत्त-पंचिंदियतिरिक्खजोणिणीसु २९ एगजीवं पडुच्च जहण्णेण अंतो- मिच्छादिट्ठीणमंतरं केवचिरं मुहुत्तं ।
कालादो होदि, णाणाजीवं पडुच्च ३० उक्कस्सेण सागरोवमं तिण्णि णत्थि अंतरं, णिरंतरं । ३७
सत्त दस सत्तारस वासि ४० एगजीवं पडुच्च जहण्णेण अंतोतेत्तीसं सागरोवमाणि देसूणाणि। "
मुहुत्तं । ३१ सासणसम्मादिद्वि-सम्मामिच्छा- | ४१ उक्कस्सेण तिण्णि पलिदोवमाणि दिट्ठीणमंतरं केवचिरं कालादो होदि, णाणाजीव पडुच्च जहण्णेण ४२ सासणसम्मादिट्ठि-सम्मामिच्छाएगसमयं ।
२९ दिट्ठीणमंतरं केवचिरं कालादो
Jain Education International
www.jainelibrary.org|
For Private & Personal Use Only
Loading... Page Navigation 1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481