Book Title: Shatkhandagama Pustak 05
Author(s): Pushpadant, Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
Publisher: Jain Sahityoddharak Fund Karyalay Amravati
View full book text ________________
सूत्र संख्या
अंतर परूवणासुत्ताणि
सूत्र
जीवं पडुच्च णत्थि अंतरं, णिरंतरं ।
१३७ एगजीवं पडुच्च जहण्णेण खुद्दाभवग्गणं । १३८ उक्कस्सेण अड्डाइज्जपोग्गलपरियहं ।
१३९ तसकाइय-तसकाइयपज्जत्तएसु मिच्छादिट्ठी ओघं ।
१४६ चदुण्हमुवसामगाणमंतरं केवचिरं
कालादो होदि, णाणाजीवं पडुच्च
Jain Education International
पृष्ठ सूत्र संख्या
७९
८०
97
""
१४० सासणसम्मादिट्ठि सम्मामिच्छादिट्ठीणमंतरं केवचिरं कालादो होदि, णाणाजीवं पडुच्च ओघं । १४१ एगजीवं पडुच्च जहण्णेण पलिदोवमस्स असंखेज्जदिभागो, अंतोमुहुतं ।
१४२ उक्कस्सेण वे सागरोवमसहस्पाणि पुव्वकोडिपुधत्तेणन्भहियाणि, वे सागरोवमसहस्साणि सूणाणि ।
१४३ असंजदसम्मादिट्ठिप्प हुडि जान अप्पमत्त संजदाणमंतरं केवचिरं कालादो होदि, णाणाजीवं पडुच णत्थि अंतर, णिरंतरं ।
१४४ एगजीवं पडुच्च जहण्णेण अंतोमुहुतं । ८३ १४५ उक्कस्सेण वे सागरोवमसहसाणि पुव्वको डिपुध तेणन्भहियाणि, वे सागरोवमसहस्साणि देणाणि ।
27
८१
17
"
सूत्र
(७)
ओघं ।
१४७ एगजीवं पडुच्च जहणेण अंतोमुहुतं ।
१४८ उक्कस्सेण वे सागरोवमसहस्साणि पुव्वकोडि पुधत्तेण भहियाणि, वे सागरोवम सहस्साणि देणाणि ।
८६
१४९ चदुण्हं खवा अजोगिकेवली ओघं ।
१५० सजोगिकेवली ओघं ।
१५१ तसकाइयअपजत्ताणं पंचिंदियअपज्जत्तभंगो |
१५२ एदं कार्यं पडुच्च अंतरं । गुणं पडुच्च उभयदो वि णत्थि अंतरं, णिरंतरं । १५३ जोगाणुवादेण पंचमणजोगिपंचवचिजोगीसु कायजोगिओरालियकायजोगीसु मिच्छादिट्टि असंजदसम्मादिट्ठि-संजदासंजद - पमत्त - अप्पमत्तसंजदसजोगिकेवलीणमंतरं केवचिरं कालादो होदि, णाणेगजीवं पडुच्च णत्थि अंतरं, णिरंतरं । १५४ सासणसम्मादिट्ठि सम्मामिच्छादिट्ठीणमंतरं केवचिरं कालादो होदि, णाणाजीवं पडुच्च जहपण एगसमयं ।
१५५ उक्कस्सेण पलिदोवमस्स असंखेज्जदिभागो । १५६ एगजीवं पडुच्च णत्थि अंतरं
For Private & Personal Use Only
पृष्ठ
८५
**
""
""
""
८७
""
८८
77
www.jainelibrary.org
Loading... Page Navigation 1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481