Book Title: Shatkhandagama Pustak 05
Author(s): Pushpadant, Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
Publisher: Jain Sahityoddharak Fund Karyalay Amravati

View full book text
Previous | Next

Page 456
________________ पृष्ठ ओघं। १४७ परिशिष्ट सूत्र संख्या सूत्र पृष्ठ सूत्र संख्या सूत्र ३०५ सासणसम्मादिट्ठि-सम्मामिच्छा- ३१५ संजदासंजद-पमत्तसंजदाण दिद्वीणमंतर केवचिरं कालादो । मंतर केवचिरं कालादो होदि, होदि, णाणाजीवं पडुच्च णाणेगजीवं पडुच्च णत्थि अंतरं, णिरंतरं । १५१ ३०६ एगजीवं पडुच्च जहण्णेण ३१६ अप्पमत्तसंजदाणमंतरं केवचिरं । पलिदोवमस्स असंखेज्जदि कालादो होदि, णाणाजीवं भागो, अंतोमुहुत्तं । १४८ पडुच्च णत्थि अंतरं, णिरंतरं । " ३०७ उक्कस्सेण वे अट्ठारस सागरो- | ३१७ एगजीवं पडुच्च जहण्णेण वमाणि सादिरेयाणि । अंतोमुहुत्तं । ३०८ संजदासंजद-पमत्त-अप्पमत्त ३१८ उक्कस्समंतामुहुत्तं । " संजदाणमंतरं केवचिरं कालादो ३१९ तिण्हमुवसामगाणमंतरं केवहोदि, णाणेगजीवं पडुच्च चिरं कालादो होदि, णाणाणत्थि अंतरं, णिरंतरं । जीवं पडुच्च जहण्णेण एग३.९ सुक्कलेस्सिएसु मिच्छादिद्वि समयं । असंजदसम्मादिट्ठीणमंतरं केव ३२० उक्कस्सेण वासपुधत्तं । " - चिरं कालादो होदि, णाणा ३२१ एगजीवं पडुच्च जहण्णेण जीवं पडुच्च णत्थि अंतरं, __ अंतोमुहुत्तं । णिरंतरं । १४९ ३२२ उक्कस्सेण अंतोमुहुत्तं । , ३१० एगजीवं पडुच्च जहण्णेण | ३२३ उवसंतकसायवीदरागछदुमअंतामुहुत्तं । स्थाणमंतरं केवचिरं कालादो ३११ उक्कस्सेण एक्कत्तीसं सागरो होदि, णाणाजीवं पडुच्च जहवमाणि देसूणाणि । ण्णेण एगसमयं । १५३ ३१२ सासणसम्मादिद्वि-सम्मामिच्छा- ३२४ उक्कस्सेण वासपुधत्तं । , दिट्ठीणमंतरं केवचिरं कालादो ३२५ एगजीवं पडुच्च णत्थि अंतरं, होदि, णाणाजीवं पडुच्च ओघं। , णिरंतरं । ३१३ एगजीवं पडुच्च जहण्णेण | ३२६ चदुण्हं खवा ओघं । । पलिदोवमस्स असंखेजदि- ३२७ सजोगिकेवली ओघ । १५४. भागो, अंतोमुहुत्तं । " ३२८ भवियाणुवादेण भवसिद्धिएसुः . ३१४ उक्कस्सेण एक्कत्तीसं सागरो मिच्छादिट्टिप्पहुडि जाव .. वमाणि देसूणाणिः। अजोगिकेवलि ति ओघं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481