Book Title: Shastra Sandesh Mala Part 20
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________ // 804 // प्राग्भवेऽभूवमस्याहं, मित्रं नाम्ना कुलन्धरः / तदा भवप्रपञ्चोऽस्य, श्रुतो निर्मलसूरितः स एवायमनेनेत्थमाख्यात इति भावनात् / विरक्तोऽहं भवावासादनुजानीत तेन माम् // 805 // येन गृह्यम्यहं दीक्षामनेनैव सहाद्भुताम् / तदाकर्ण्य प्ररुदिता, कमलिन्युग्रदुःखतः // 806 // प्राह श्रीगर्भराजोऽथ, मा रोदीर्देव्ययं यतः / शुद्धधर्मकरो जातः, स्वप्नस्यैवानुसारतः // 807 // तन्नास्य धारणं युक्तमनुव्रजनमावयोः / घटते किन्तु निर्मिथ्यस्नेहसूचनचञ्चुरम् // 808 // बालश्चेत् कुरुते धर्ममेष भोगोर्मिसंमुखः / . स्थातुं न युक्तं तद्भोगोत्तीर्णयोरावयोर्भवे // 809 // ततः कमलिनी प्राह, प्रतिभातमिदं मम / . चारूदितं त्वया राजन् !, युक्तमेतत् किलावयोः / ततोऽनुज्ञाय पुत्रं तं, तौ देवीक्षितिवासवौ / गृहीतुमुद्यतौ दीक्षामभूतां दृढनिश्चयौ . . // 811 // अथ भूपसुता सा तैरनुसुन्दरभाषितैः / द्राविता प्रेक्ष्य चोभ्रान्ता, पुण्डरिकादिचेष्टितम् // 812 / प्रत्यब्रवीन्महाभद्रां, साऽनुतापा कृताञ्जलिः / किं कृतं प्राग् मया पापं, येन जाताऽहमीदृशी। // 813 धन्यो राजसुतोऽयं यो, बुद्धो भवकथामिमाम् / श्रुत्वा पापा न बुद्ध्येहं, बोद्धकामाऽपि किं ततः // 814 // त्रयाणामपि धन्यानां, प्रत्ययो ज्ञानपूर्वकः / एषां स्फुटः प्रादुरभूदनुसुन्दरवाक्यतः // 815 // 253

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298