Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 14
________________ ज्वलनेन अग्निना अविता रक्षिता आमा यस्य, स तादृशः, अग्न्यनुगृहीतकान्तिरित्यर्थः। अग्नितुलितकान्तिरिति यावत् / 'त्राणं रक्षितमवित'मित्यमरः। अत एव प्रत्यर्थिनः शत्रवः कान्तारं वनमिव / तच्चादः तिरोहिता अदृश्यतां नीता, नाशिता श्रीः लक्ष्मीः यस्य तत्तादृशं येन स तथाभूतः विनाशितशत्रुवनलक्ष्मीकः, अग्नितुल्यस्य हि कान्तारतुल्यशत्रुश्रीतिरोधानमुचितमेव / प्रत्यर्थिन एव कान्तारं (प्रत्यर्थिनः कान्तारं वनमिव ) प्रत्यर्थिकान्तारम्, तस्य तिरोहिता अदृश्यतां नीता नाशिता श्रीलक्ष्मीर्येन स तथाभूतः / अथवा प्रत्यर्थिनां कान्तासु या रतिः-रमणं तया कृत्वा रोहिता संवर्धिता श्रीः यस्य स तादृशः, यद्भयेन प्रत्यर्थिनः सदा कान्तास्वेव रममाणास्तिष्ठन्ति, नतु ते कदाचिदपि तेन हेतुना रणेऽभिनिविशन्ते इति भावः। तथा काष्ठानां दिशां य अन्तरावेशः मध्यप्रदेशः तं विगाहमानः व्याप्नुवन् , दिगन्तख्यात इति यावत् / बलीयान् बलवत्तरः, विद्याधरेन्द्रः जटी ज्वलनजटी नाम क्षमापः महीपतिः तत्पुरम् अन्वशिषत् शासति स्म / अत्र ज्वलनाविताभत्वेन वर्णनं प्रत्यर्थिकान्तरश्रीतिरोधाने विशेषणगत्या हेतुभावं वहतीति पदार्थहेतुकं काव्य लिङ्गम् // 4 // તે નગરમાં જવલનજી નામને વિદ્યાધરેન્દ્ર રાજા શાસન કરતો હતો. તે બલવાન, શત્રુરૂપી વનની લક્ષ્મીને ઢાંકવા વાળે અને દિગન્ત સુધી પહોંચવાવાળો પ્રસિદ્ધ હતો. જા अथ तत्पत्नी वर्णयतिपत्नी तदीयाऽजनि वायुवेगा, यलोचनानां सुषमामवेक्ष्य / आसन् कुरङ्गा हरिणाः प्रसिद्धो, सा शब्दशास्त्रेश्वधुनाऽपि संज्ञा // // पायुवेगा तन्नाम्नी तदीया पत्नी अजनि, यस्याः लोचनानां नेत्राणाम, लोचने द्वे एव यदपि, तथापि बहुवचनं तद्विभ्रमाधिक्यमपेक्ष्येति समाधेयम् / सुषमा परमा शोभाम् अवेक्ष्य विलोक्य 'सुषमा परमा शोभा' इत्यमरः / कुरङ्गाः मृगाः 'मृगे कुरगवातायु' इत्यमरः / हरिणाः पाण्डुवर्णाः, विवर्णा इति यावत आसन् / 'हरिणः पाण्डुरः पाण्डु' रित्यमरः / स्वनेत्राधिकशोभादर्शनेन ग्लानेः, सर्वोऽपि हि स्वापकर्षे ग्लायति इति भावः / सा तद्धेतुका एव संज्ञा नाम, हरिणीभावात् हरिण इति संझेति भावः। अधुनाऽपि शब्दशास्त्रेषु कोशादिषु प्रसिद्धा वत्तते इति शेषः / अत्र सुषमावलोकनेन हरिणता, संज्ञायास्तद्धेतुकत्वश्चाध्यवसितमेवेत्यसम्बन्धे सम्बन्धरूपातिशयोक्तिः // 5 // તેની વાયુવેગા નામની પત્ની હતી. તેના નેત્રની પરમ શોભા જોઈને જાણે હરણો-રંગ-કુત્સિત રંગ વાળા થયા. માટે હમણાં પણ વ્યાકરણ દેશ વગેરે શાસ્ત્રમાં તે સંજ્ઞા પ્રસિદ્ધ છે. પા अथ तत्पुत्रं वर्णयतिसूनुस्तदीयोऽभवदर्ककीर्ति-र्धाम्नोऽर्करूपः शरदिन्दुकीर्तिः / यो यौवराज्यं जनकोपनीतं, लीलापरः पालितवानशङ्कः // 6 // धाम्ना तेजसा अर्करूपः सूर्यतुल्यः शरदिन्दुरिव निर्मला कीर्तिर्यस्य स तादृशः, अर्ककीर्तिः अर्ककीर्तिनामा तदीयः सूनुः पुत्रः अभवत् / यः अशङ्कः निर्भयः अत एव लीलापरः क्रीडापरायणः / यद्वा सौकर्येण, जनकेन पित्रा उपनीतं प्रदत्तं यौवराज्यं युवराजस्य कर्म पालितवान्-निरवाहयत् // 6 / /

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 288