Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 12
________________ * ओ ही अहं नमः * शान्तिनिशान्तश्रीशान्तिनाथाय नमः / सकलसमीहितपूरकश्रीगौतमस्वामिने नमः / नमो नमः श्रीगुरुनेमिसूरये / वन्दे वाणीं सदाऽहतीम् / श्री-शा-न्ति-ना-थ-म-हा-का-व्य-म् ( द्वितीयो विभागः ) [तच्चेदं महासाहित्यवादिशिरोमणि-धीपेरोजमहीमहेन्द्रसदसि प्राप्तप्रतिष्ठोदय-भीमनिभद्रसरिविरचितम्, प्रबोधिनीविवृतिविभूषितश्च न्यायवाचस्पति-शाखविशारद-बिरुवाचित-तपागच्छाचार्यप्रवरश्रीविजयदर्शनसूरीश्वरमहाराजः ] __ अथ पञ्चमः सर्गः विश्वं विश्वषोज्ज्वलं रचयितुं, यो वैश्वसेनिर्मुनिमा॑नाम्भोनिधिवर्धनाय विशदं, सत्यं मृगाकोऽभवत् / हन्तुं मोहमहारिपुं समदधच्चक्रं मुनीनां मतं, तं शान्तिं विहिताशिवप्रशमनं, वन्देऽचिरानन्दनम् // अथ पञ्चमसर्गादौ मंगलं करोति-यदितियन्नाममात्रश्रवणानराणा-मेनांसि नाशं झगिति प्रयन्ते / संविन्मणीरोहणरोहणाद्रिः, भीशान्तिनाथः स शुभाय वोऽस्तु / / 1 // यस्य नाममात्रस्य श्रवणाद्धेतोः / नराणाम् , एनासि-दुष्कृतानि / 'कलुषं वृजिनैनोऽधमंहो दुरितदुष्कृतमि'त्यमरः / झगिति-शीघ्रं / नाशं श्रयन्ते-गच्छन्ति, सः प्रसिद्धः संविद्-बानं मणी इव तस्य रोहणे-उद्भवनिमित्तम् / रोहणाद्रिः-रोहणाचल इव / श्रीशान्तिनाथः-तन्नामा तीर्थकरः / वामच्यापकानामध्येतृणां च / शुभाय अस्तु / लुप्तोपमालङ्कारः। उपजातिः छन्द // 11 //

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 288