Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 16
________________ - વિલા ધરેન્દ્ર મેધવનની જ્યોતિર્માલા નામની પુત્રી શ્રી અકકીર્તિની પત્ની હતી. પલા अथ तस्याः स्वप्नविलोकनमाहपल्यङ्कपर्यङ्कमधिश्रिता सा, किश्चित्प्रबुद्धा वदनारविन्दे / आलोकयामास विशन्तमक, ध्वान्तप्रचारच्छिदुरं कदाचित् // 10 // पल्यङ्कस्य खट्वायाः पर्यवं पर्यस्तिकाम् 'मञ्चमञ्चकपर्यङ्कपल्यवाः खट्वा समाः' “पर्यस्तिका परिकरः पर्यश्चावसक्थिका", इति च हैमः / दाचित् अधिश्रिता अध्यासिता सा ज्योतिर्माला किश्चित्प्रबुद्धा जागरितकल्पा सती, तदवस्थायामेव स्वप्नावलोकनसम्भवादिति भावः / ध्वान्तस्य तमसः प्रचारस्य विस्तारस्य संचारस्य वा छिदुरं नाशकम् , अर्क सूर्यम् , वदनं मुखम् अरविन्द कमलमिव तस्मिन् विशन्तं प्रविशन्तम् , आलोकयामास // 10 // એકદા પલંગ ઉપર સૂતેલી તે તિર્માલાએ સ્વપ્નમાં પોતાના મુખમાં અધકારને નાશ કરનાર એવા સૂર્યને પ્રવેશ કરતો જોયો. ૧૦ના : अथ तस्या गर्भधारणमाहस्वप्नं समाकर्ण्य हृदीवरेण, प्रोक्तं फलं सा प्रतिपद्यमाना। श्रीषणजीवेन भवे चतुर्थे, च्युत्वाऽऽधकल्पादथ संश्रितारम् // 11 // अथानन्तरं स्वप्नं समाकर्ण्य श्रुत्वा हृदीश्वरेण पत्या प्रोक्तं फलं प्रतिपद्यमाना स्वीकुर्वन्ती अवगच्छन्ती सा ज्योतिर्माला श्रीषणजीवेन चतुर्थे भवे जन्मनि आद्यकल्पात् सौधर्मकल्पात् च्युत्वा अरं शीघ्रं 'अथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुत'मित्यमरः / संश्रिता, श्रीषणजीवः तद्गर्भस्थोऽभूदित्यर्थः॥११॥ પછી પતિવડે સ્વપ્ન સાંભળીને કહેલા કુલને સ્વીકાર કરતી તે જ્યોતિર્માલા શીઘ જ ચોથા ભાવે પ્રથમ કલ્પથી ઍવીને શ્રીષેણના છ વડે આશ્રિત થઈ, તેના ગર્ભમાં શ્રીષેણનો જીવ અવતર્યો. 11 अथ पुत्रप्रसवाद्याहजातस्य पुत्रस्य शुभ मुहूर्ते, जन्मोत्सवं ऋद्धथचितं विधाय / स्वप्नानुसाराद्विदधे पितृभ्या-माख्या यथार्थाऽमिततेजसेति // 12 // शुभे मुहूर्ते जातस्य उत्पन्नस्य पुत्रस्य ऋद्धथुचितं सम्पदनुरूपं जन्मोत्सवं विधाय, स्वप्नानुसारात् स्वप्नमनुसृत्य पितृभ्यां मातापितृभ्याम् अमिततेजसेति यथार्था अन्वर्था आख्या नाम विदधे कृता // 12 // શુભ લગ્નમાં ઉત્પન્ન થયેલા પુત્રને સમૃદ્ધિને અનુરૂપ જન્મોત્સવ કરી પિતા માતાએ સ્વપ્નના અનુસારે અમિતતેજ એવું યથાર્થ નામકરણ કર્યું. 12aa अथ ज्वलनजटिनः दीक्षाग्रहणमाहराज्येऽर्ककीर्ति विनिवेश्य पुत्रं, विद्याधरेन्द्रज्वलनो विरक्तः / जग्राह दीक्षामभिनन्दनस्य, पार्वे जगन्नन्दनसंश्रितस्य // 13 //

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 288