Book Title: Shadbhashamay Rushabh Prabhu Stava
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ अनुसन्धान ३९ अव० अव० अव० अव० १. सुवर्णकमलकान्ति[म्] । २. पापपद्मश्रेणिविनाशचन्द्रः । ३. संसारभयरेणूत्पाटने महाबल ! ॥ तव चलणोभयजलडह-पालीसेवापरायणा देवं ! । वं(विं?)दंति नरालिगणा वरसिद्धिरमामरंदलवं ॥२६॥ १. तव चरणरूपोभयपद्मसेवातत्पराः । २. लभन्ते । ३. नरभ्रमरगणाः । ४. प्रधानमोक्षलक्ष्मीरूपो मकरन्दो रसस्तस्य लव एकाग्रता ।। - महिमधरं तमसमहिम-विमलं वरधीसरोरुहरविमलं । समयं दयारसमयं सुगम सेवे तवाऽसुगमं ॥२७॥ १. क्लीवेऽव्ययं (?), शोभना गमाः सदृशपाठा यत्र । २. असु[गमः] दुर्जेयः ।। तव नामधेअचिंता बुद्धिरसा भुवि नरावली धत्ते । संरुद्धारिनरामरभंदरमालिंगकेलिरसं ॥२८॥ समसंस्कृतभाषा ।। १. भद्रं कल्याणम् । २. आलिङ्गनम्-आलिङ्गः ।। तउ रेहइ अलिसामली चिहुराउल अपिट्ठि । 'निज्जिअरिउबलझाणदुग-सुहह नं असिलट्ठि ॥२९॥ १. तव राजते शोभते । २. भुजपृष्ठे । ३. निर्जितरिपुबल-धर्मशुक्लध्यानसुभटयसिरिट्ठी (सुभटस्याऽसियष्टिः ?) । ४. इवार्थे नं तेउरनाइ नावजवणिजणव (इवार्थे नं-नउ-नाइं-नावइ-जणि-जणवः [सिद्धहेम० ८/४/४४४]) ॥ हळु मिल्हिवि सहज ठिआ छड्डिअ जणववहार । पई झायइं मुणिहंस पर रुभिअ करणपयार ॥३०॥ १. हठं मुक्त्वा , स्यमोरस्योत् [सि.हे. ८/४/३३१] अनेनोकारः, स्यम्जस्-शसां लुक् [सि.हे. ८/४/३४४]२. अपभ्रंशे पई = त्वाम् । ३. ध्यायन्ति । ४. पराः = सावधानाः । ५. निरुध्य ।। भामु महाभवजलहिजलि नरु निविडइ हुहुरत्ति । जंब न पंबिअ तुज्झ पहु सासणनाव झड त्ति ॥३१॥ १. हुहरभि--अभिशब्दानुकरणम् । २. तव । ३. झटिति-शीघ्रम् ॥ सुकृदु कहतिहु तासु घाई कहं तैसु सफलउ जन्म । दिवि दिवि जीवा जि न करति पई वतउं जिणधम्मु ॥३२॥ अव० अव० अव० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11