Page #1
--------------------------------------------------------------------------
________________
अप्रिल-२००७
षड्भाषामय श्रीऋषभप्रभुस्तवः
सं. मुनि कल्याणकोर्तिविजय
आर्या आर्या
१७-२०
श्रीऋषभप्रभुस्तव ए श्रीऋषभदेवभगवाननी, ४० श्लोकोमा पथरायेली एक सुन्दर स्तुतिमय रचना छे. तेमां संस्कृत, समसंस्कृत तथा प्राकृतनी छ भाषाओ, एम कुल आठ भाषाओमां विविध अलङ्कारो तथा व्याकरणना प्रयोगो द्वारा श्रीऋषभदेव भगवाननी अत्यन्त भाववाही स्तुति करवामां आवी छे.
___भाषाओमां स्तुतिओनो क्रम आ प्रमाणे छे : भाषा
स्तुतिना श्लोको संस्कृत
१-४ प्राकृत
५-८ मागधी ९-१२
आर्या पैशाचिकी १३-१६
आर्या • चूलिका पैशाचिकी
आर्या शौरसेनी २१-२४
आर्या समसंस्कृत-प्राकृत २५-२८ अपभ्रंश २९-३७
दोधक ३८मा श्लोकमां तो कविए पोतानी सघळी प्रतिभा कामे लगाडीने कमाल करी दीधी छे. आ श्लोक आठेय भाषामां रच्यो छे. तेमां दरेक भाषामां ते ते चरणना अर्थो अलग अलग थाय छे. प्रथम चरण संस्कृत, समसंस्कृत-प्राकृत, प्राकृत छन्दद्वितीय चरण पैशाचिकी, चूलिकापैशाचिकी शार्दूलविक्रीडित तृतीय चरण मागधी, शौरसेनी चतुर्थ चरण अपभ्रंश
३९ मा श्लोकमां संस्कृतभाषामां चकबन्ध बनाव्यो छे, जेमां कविए पोता नाम पण गर्भित रीते मूकी दीधुं छे. अहीं पण छन्द शार्दूलविक्रीडित छे.
४० मा श्लोकमां कविए आ स्तोत्रनी महत्ता बतावी उपसंहार को
आर्या
Page #2
--------------------------------------------------------------------------
________________
10
अनुसन्धान ३९
छे. छन्द मालिनी छे.
आ स्तवमां कविए काव्यशक्तिनी साथे साथे अलङ्कारशास्त्र तथा व्याकरणना ज्ञाननो पण सफळ विनियोग को छे. तेमां पण प्राकृतनी पांच भाषाओ-मागधी, पैशाचिकी, चूलिका पैशाचिकी, शौरसेनी तथा अपभ्रंश-मां रचेली स्तुतिओमां तो तेओ जाणे व्याकरणना उत्सर्गो तथा अपवादोनां उदाहरणो आपतां होय ते रीते प्रयोगो करे छे. जेमके :
(१) मागधीभाषामां क्ष नो श्क (क ) थाय छे, परंतु प्रेक्ष् तथा चक्षु धातुना क्ष नो स्क थाय छे. आ त्रणेय प्रयोगो कविए १०मा श्लोकमां कर्या छे.
(२) शौरसेनी भाषामां धातु पछी आवेला क्त्वा-प्रत्ययनो इय तथा दूण आदेश थाय छे. पण कृ तथा गम् धातु पछी आवेल क्त्वा-प्रत्ययनो डडुअ आदेश थाय छे. आ त्रणेय प्रयोगो कविए २२मा श्लोकमां कर्या छे.
आ ज रीते बीजा पण अनेक प्रयोगो बीजी भाषाओमां कविए कर्या छे जे व्याकरणना अभ्यासीओने रुचे तेवा छे. आ साथे, जे अलङ्कारो शृङ्गार अथवा वीर रसना वर्णन वखते वपराता होय तेवा अलङ्कारोनो पण कविए भक्तिरसमां भरपेट उपयोग करेल छे.
कविए अर्थान्तरन्यास, निदर्शन, उत्प्रेक्षा, उपमा, विरोधाभास, व्याजस्तुति व. अर्थालङ्कारो तथा श्लेष, अनुप्रास, चकबन्धादि शब्दालङ्कारोनो उपयोग कर्यो छे. (जुओ श्लोको - २, ३, ४, ६, ७-८, १३, १८, २२, २९, ३९ वगेरे.)
आम, आ श्रीऋषभप्रभु स्तव एक श्रेष्ठ काव्यरचना छे.
कर्ता : आ स्तवना कर्ताए पोताना नामनो उल्लेख गर्भित रीते ३९मा श्लोकमां को छे. तेमां चोथा चरणमां रत्नाज्ञान० (रत्नज्ञान) एवं पद आवे छे, तेना उपरथी एवी अटकळ करी छे के कविनुं नाम ज्ञानरत्न होवू जोइए, जे निर्विवादपणे जैन मुनि ज छे. अने आ प्रतिमां बीजी बे कृतिओ खरतरगच्छीय मुनिओनी छे ते जोतां आ मुनि पण खरतरगच्छीय ज हशे, एम मानी शकाय.
Page #3
--------------------------------------------------------------------------
________________
अप्रिल-२००७
___ अवचूर्णि : आ स्तवनां विषम पदोनो सरळ अर्थ (संस्कृतभाषामां) अवचूर्णिरूपे आपवामां आव्यो छे, जेना लीधे श्लोकोनो पदच्छेद करवामां तथा अर्थ समजवामां घणी सरळता रहे छे. साथे साथे केटलेक ठेकाणे व्याकरणनां सूत्रो पण ते ते प्रयोगोने अनुसारे आपवामां आव्या छे. जो के, केटलांक विषम स्थानो अवचूर्णिकारे नजरअंदाज पण कर्या छे, जेना कारणे अमुक स्थानो सन्दिग्ध रह्यां छे.
___ अवचूर्णिकार : आ अवचूर्णिना कर्ता तपगच्छीय मुनि मतिविजय छे एवं तेना छेडे आपेल पुष्पिकाथी जणाय छे.
प्रतिपरिचय : आ प्रति कया ज्ञानभण्डारनी छे ते जाणी शकायु नथी. प्रति पंचपाठी छे जेमां वच्चे स्तव तथा चारे बाजुए अवचूर्णि छे. आ प्रतिमां आ स्तव सिवायनी बीजी पण त्रण कृतिओ छे :
१. श्रीजिनप्रभसूरिचित श्रीनेमिनाथ क्रियागुप्त स्तव, २. पद्मनन्दिमुनिरचित यमकबद्ध श्रीपार्श्वजिनस्तव, तथा ३. श्री सोमसुन्दर(सूरि) रचित यमकबद्ध श्रीपार्श्वजिनस्तव. आमांनां बन्ने पार्श्वजिनस्तव अवचूर्णि । वृत्ति सहित छे.
प्रतिमां अक्षरो स्पष्ट-स्वच्छ छे. लेखनमां अशुद्धिओ छे. पद्मनन्दिमुनिरचित पार्श्वजिनस्तवनी अवचूरिमां तेनो रचना संवत् १७७९ आप्यो छे उपरथी आ प्रतिनो लेखनकाल १८मो सैको अनुमानी शकाय छे.
श्रीऋषभप्रभुस्तवः षड्भाषामयः !.. ॥
निरवधिरुचिरंज्ञानं दोषत्रयविजयिनं सतां ध्येयम् ।
जगदवबोधनिबन्धन-मादिजिनेन्द्रं नवीमि मुदा ॥१॥ अवचूर्णिः १. ज्ञानातिशयः । २. रागद्वेषमोहरूपम्, अपायापगमातिशयः । ३.
पूजातिशय: । ४. वचनातिशयः । ५. णुक् स्तुतौ, णुवु-रु-स्तुभ्य ईत्,
Page #4
--------------------------------------------------------------------------
________________
12
अव०
अव०
अव०
अव०
अव०
अव०
अव०
अव०
अनुसन्धान ३९
कस्तव मितिद्विषोऽलं वदितुं परितो गुणान् गुरुनिभोऽपि । चुलुकैः प्रमिमासति वा क इव जलं चरमनीरनिधेः ॥२॥ ९. मानवैरिणः = प्रमाणरहितानित्यर्थः ॥
तदपि त्वद्भक्तिरस - प्रतरलितो. वच्मि तावकगुणाणुम् । चोपलनुत्रोऽस्फ( स्फुटमपि लपत्र शिशुर्वा निरपवादः ॥ ३ ॥
१. चापलप्रेरितः । २ भवति [ इति शेष: ] ॥ ज्ञानप्रदीपजमिव स्निग्धाञ्जनमुर्पहितं चरणलक्ष्म्या । सद्ध्यानदृगञ्जितये चिकुरचयस्तेऽसयो रुरुचे ॥४॥
१. ढौकितम् ॥ तमकसिणसप्पखयमोर ! मोरउल्लाह ते किलिमंति । तुह सासणा 'पिधं जे कुणंति विविहे तवकिलेसे ॥५॥ १. मोरउल्ला मुधार्थे । २. ते क्लाम्यन्ति । ३. पिधं पृथक् ॥ तज्जिअ कल्लाणसिरिं देवं कल्लाणसिरिविलासगिहं । तुह वंदे देहमहं विलसिरमोहं' पि हयमोहं ॥ ६ ॥
संस्कृत भाषा ||
१. कल्याणं = स्वर्णम् । २. मोहं पि = मयूखमपि ॥ तुंह मुहरण्णा सयला - रविंदलच्छीमेरट्टफुसणेणं । जं विजिओ हिमरस्सी निअकंती (ति)निवि(व ) हसुहडेहिं ॥७॥ १. तव मुखचन्द्रेण । २. मरट्टो देशीभाषयाऽहङ्कारः 11 असई तमभिभवभरं सहिउं सहिउं पहू ! 'ससंको सो । दुग्गं खु रयइ घणपरिहिदंभओ परिनिसेहट्टा ॥८॥
=
युग्मम् ॥प्राकृतम् ॥
१. असई - तं पूर्वगाथोक्तमभिभवभरं स्मृत्वा हे प्रभो ! । २. शशाङ्कः । ३. परिनिषेधार्थं = स्वारिमुखचन्द्रनिवारणाय, अन्योऽपि यः सशङ्को भवति स दुर्गं रचयति ॥
तुह शुस्तिदभावस्तं 'गदपत्रे 'शमयपथमवते । चिंणकुमदलश्कशवशे मिश्चदिस्टी पदेदि भवे ॥ ९ ॥
१. तव स्वस्तिदभावस्थम् । २ गतप्रज्ञः । ३. समयपथमव्रजन् । ४. जितकुमतराक्षसवशो । ५. मिथ्यादृष्टिः पतति भवं ॥
Page #5
--------------------------------------------------------------------------
________________
अप्रिल २००७
अव०
अव०
अव०
अव०
अव०
र्तमवय्यवय्यिदधिं 'आचस्किदसुस्ट शुस्टु ) मोश्कपुलमग्गं । काला चिट्ठामि हगे हर्लिसभरे पेस्किंदु धन्ने ॥१०॥
१. तं समयपथमवद्यवर्जितं पापरहितम् । २. इह जगति । ३आख्यातसुष्ठुमोक्षपुरमार्गम् । ४. कदा स्थास्यामि अहम्, अहमहं वयं योगे | ( अहं वयमोगे [ सिद्धम० ८/४ / ३०१ ] ) | ५. हर्षभरो । ६. प्रेक्ष्य धन्यः ॥
केलिर्हलाह गुणाहं हिलेञ्ञ - कसवस्ट-लायि- किलणाह । दुह' अपुलवभत्तिलसं वंदमि हंगे शलीलह ॥ ११ ॥
13
१. केलिगृहस्य गुणानाम् । २. हिरण्यकषपट्टराजिकिरणस्य । ३. तवाऽपूर्वभक्तिरसं यथाभक्ति । ४. वन्दामहे । ५. हगे वयम् । ६.. शरीरस्य । द्वितीयार्थे षष्ठी प्राकृतत्वात्, अवर्णाद् वा ङसोडाह [सि.हे.८/* ४/२९९], आमो डाहं वा [सि.हे. ८/४/३०० ], अहं वयमोर्हगे [सि.हे. ८/४/३०१] ॥
=
शे यणिदधनकमले ये पक्खालिद महंद-पंकमले । धिद' पलमहिमसलुवे यदु भवं शे शदाकोहे ॥ १२ ॥ मागधी ॥
१. स जनितधन्यकमलः, पक्षे सञ्जनितधान्यलक्ष्मीकः । २. यः प्रक्षालित[ महा ] पङ्कमल: 1 ३. धृतपरमहिमस्वरूपः । ४. जयतु भवान् स सदाऽक्रोधः, पक्षे तु कौघो जलसमूहः ||
विर्बुधान रैचिञ्ञानत ! नञ्ञ - सामञ्ञ पुञ्ञ ! तिम्रै पञ्ञ । रंतून हितपके मे कर्तसिद्धिकतंबनीपनया ! ॥१३॥
१. विबुधानां देवानाम् । २. राजनत ! ३. अनन्यसामान्यपुण्य ! । ४. दिश - देहि प्रज्ञां - बोधिरूपाम् । ५. रन्त्वा हृदये मे । ६. कृतसिद्धिकुतु ( टु) म्बिनीप्रणय ! ॥
भत्तिभरातो दूरे चिंष्टति यो तुह रमिय्यते नेन । कैटभरे चरनसुधा-विहितसुनातो(नो ) [न] सो भाति ॥ १४ ॥ १. भक्तिभराद्दूरे । २. तिष्ठति । ३. यस्तव रम्यतेऽनेन । ४. कष्टभरे । चरणसुधा [विहित] स्त्रानो न स भाति ॥
५.
Page #6
--------------------------------------------------------------------------
________________
14
अव०
अव०
अव०
अव०
अव०
अनुसन्धान ३९
ह्मातिसे वि तेवे 'अपुरवसुरपात तयेव । कीरति नो येन रती से कथं वपते सुकतबीजं ? ॥ १५ ॥
१. युष्मादृशेऽपि देवे । २. अपूर्वसुरपादपे । ३. सदैव 1 ४. येन न क्रियते रतिः । ५. स कथं वपते. सुकृतबीजम् ? ॥
नत्थून तुरितरिपुनो भैगवं ! चि ( ति ?) ट्ठे तुमंमि मलरूपा । विलसिरपमतच्छीजल-पैक्खालितगा इवाऽपगता ॥ १६ ॥ पैशाची ॥
१. नंष्ट्वा । २. दुरितरिपवः । ३. भगवन् ! दृष्टे त्वयि मलरूपाः । ४. विलसन्ति च तानि प्रम[ता / दा] क्षिजलानि च तैः । ५. प्रक्षालितगा इवाऽपगताः, भवद्दर्शनेऽपि पापानि प्रणष्टानीत्यर्थः ॥
काठ सिनेहफलिता तुह वदनं सेवते रैमा अनखं । हातून पंकुरकुनं पोमं (म्मं) सँकलंकमपि च विधुं ॥ १७ ॥
१. गाढम् । २. स्नेहभरिता । ३. तव [ वदनम् ] । ४. लक्ष्मी अनघं निर्दोषं सेवते । ५. किं कृत्वा ? - इत्याह - हातून = हित्वा । ६. किं ? - भङ्गुरगुणं : विनश्वरस्वभावं पद्मम् । ७. सकलङ्कमपि च विधुं - चन्द्रम् ॥
www
चलथलमंडलपटिमा चिकुराली शोफैते तैवंऽशयुके । "चलनसिरितितसथेनूचरनाय तैतव्व नवतुव्वा ॥ १८ ॥
१. जलधरमण्डलप्रतिमा = जलदश्यामेत्यर्थः । २. चिकुराः केशास्तेषामाली श्रेणी । ३. शोफते शोभते । ४. तवांऽसयुगे = स्कन्धयुगले । ५. इवोत्प्रेक्ष्यते, तता विस्तीर्णा, नवा = सपल्लवा, अतिहरितत्वेन नीता दूर्वा । ६. कस्मै ?, चरणश्रीरूपा या त्रिदशधेनुः = चरित्रलक्ष्मीरूपा या कामधेनुः, तस्याश्चरणायाऽऽहरणायेत्यर्थः ॥
=
तुच्छंसकिलितटे फुलति 'नवखनाल व्व मंचुकचलाची । गैतरच - कपोलतलरुचि - फासुरसोदामिनीतामा ॥ १२९ ॥
१. तवां सगिरितटे । २. नवा = सजला [ स्फुरति ] - गर्जती (ति) या घनालि: = मेघपटलीस्तद्वत् (० पटली, तद्वत्) । ३. मञ्जु (मञ्जव:) कचा = वालास्तेषां राजी श्रेणिः । ४. गतरजः कपोलतलरुचिभास्वरा सौदामनीदाम - विद्युन्माला यस्यां सा ॥१९॥
Page #7
--------------------------------------------------------------------------
________________
अप्रिल-२००७
15
अव०
अव०
अव०
लिंसर्फ सुर्मु(म)क्कानापिल-चनपरिहिनसंखनीलवाहखटा । पथमं फुर्वि सव्वकला निअनीती तंर्सिंआ तुमए ॥२०॥
चूलिकापैशाची ।। १. हे ऋषभ ! । २. सुमार्गानाबि(वि)लजन[बर्हि =]मयूरसङ्घनीरवाहघटा अनाबि(वि)ला-निर्मला । ३. भुवि । ४. दर्शिता त्वया ॥ कुमदमकज्जनिदाणं ता इध भवमाणविज्जदे भयवं ! । चिंदा वि तावि नज्जेव भोदि पावाण धना इमा ॥२१॥ १. कुमत म?]कार्यनिदानं यतस्ततः । २. इह राजा (?) इह भवानानम्यते भगवन् ! । ३. चिन्ताऽपि तावदीदृशी । ४. नैव भवति पापानां जनानाम् ।। कडुअ अलं हरिपदवि गडुअ अलं वा महि(ह)दविसह(य)सुहे। खलु लहिअ अपुलवपदं पणइजणं पाविदूण खलु ॥२२॥ १. इन्द्रपदवि(वीं) कृत्वाऽलम्, अलम् इन्द्रपदवीकरणेन सृतमित्यर्थः । २. गत्वाऽलं वा महाविषयसुखान् । ३. अपूर्वपदं लब्ध्वा खलु पर्याप्तम् । ४. प्रणयिजनं प्राप्य खलु पर्याप्तं, तेनाऽपि न कार्य ममेति भावः ।। 'दव्वादु विरागमिदो पज्जत्तं णेगच्छत्तरज्जेणं । णविर तुंह भत्तिपथिमा जिर्णरायं फुरद(दि) हदयंमि ॥२३॥
युगलम्।। १. द्रव्याद् विरागमितो गतः । २. णः पूरणे, एकच्छत्रराज्येन पर्याप्तम् । ३. नवरं = केवलम् । ४. तुह = तव । ५. भक्तिप्राथिमा = गुरुता । ६. जिनराजन् (राज) ! । ६. स्फुरति हृदये, ममेति शेषः ॥ हीर्माणही भवादो चकिदो हं अम्हहे(अम्महे) अ दिट्ठा वो । णं ताइथ ताइध में ससेवगं सामिआ ! तत्तो ॥२४॥
शौरसेनी ।। १. विस्मयनिर्वेदे । २. अस्मन्हर्षेण (अम्महे-हर्षेऽव्ययं) । ३. वो यूयं दृष्टाः । ४. णं नत्वर्थे । ५. त्रायस्व त्रायस्व । ६. मां स्वसेवकं स्वामिन् ! । ७. कस्मात्(तस्मात्) भवात् = संसारात् ॥ हेमसरोरुहभासं कलिमलकमलालिमंथहिमभासं । भवभयधूलिमहाबल ! नाभेय ! भवंतमभिवंदे ॥२५॥
अव०
अव०
Page #8
--------------------------------------------------------------------------
________________
अनुसन्धान ३९
अव०
अव०
अव०
अव०
१. सुवर्णकमलकान्ति[म्] । २. पापपद्मश्रेणिविनाशचन्द्रः । ३. संसारभयरेणूत्पाटने महाबल ! ॥ तव चलणोभयजलडह-पालीसेवापरायणा देवं ! । वं(विं?)दंति नरालिगणा वरसिद्धिरमामरंदलवं ॥२६॥ १. तव चरणरूपोभयपद्मसेवातत्पराः । २. लभन्ते । ३. नरभ्रमरगणाः ।
४. प्रधानमोक्षलक्ष्मीरूपो मकरन्दो रसस्तस्य लव एकाग्रता ।। - महिमधरं तमसमहिम-विमलं वरधीसरोरुहरविमलं ।
समयं दयारसमयं सुगम सेवे तवाऽसुगमं ॥२७॥ १. क्लीवेऽव्ययं (?), शोभना गमाः सदृशपाठा यत्र । २. असु[गमः] दुर्जेयः ।। तव नामधेअचिंता बुद्धिरसा भुवि नरावली धत्ते । संरुद्धारिनरामरभंदरमालिंगकेलिरसं ॥२८॥ समसंस्कृतभाषा ।। १. भद्रं कल्याणम् । २. आलिङ्गनम्-आलिङ्गः ।। तउ रेहइ अलिसामली चिहुराउल अपिट्ठि । 'निज्जिअरिउबलझाणदुग-सुहह नं असिलट्ठि ॥२९॥ १. तव राजते शोभते । २. भुजपृष्ठे । ३. निर्जितरिपुबल-धर्मशुक्लध्यानसुभटयसिरिट्ठी (सुभटस्याऽसियष्टिः ?) । ४. इवार्थे नं तेउरनाइ नावजवणिजणव (इवार्थे नं-नउ-नाइं-नावइ-जणि-जणवः [सिद्धहेम० ८/४/४४४]) ॥ हळु मिल्हिवि सहज ठिआ छड्डिअ जणववहार । पई झायइं मुणिहंस पर रुभिअ करणपयार ॥३०॥ १. हठं मुक्त्वा , स्यमोरस्योत् [सि.हे. ८/४/३३१] अनेनोकारः, स्यम्जस्-शसां लुक् [सि.हे. ८/४/३४४]२. अपभ्रंशे पई = त्वाम् । ३. ध्यायन्ति । ४. पराः = सावधानाः । ५. निरुध्य ।। भामु महाभवजलहिजलि नरु निविडइ हुहुरत्ति । जंब न पंबिअ तुज्झ पहु सासणनाव झड त्ति ॥३१॥ १. हुहरभि--अभिशब्दानुकरणम् । २. तव । ३. झटिति-शीघ्रम् ॥ सुकृदु कहतिहु तासु घाई कहं तैसु सफलउ जन्म । दिवि दिवि जीवा जि न करति पई वतउं जिणधम्मु ॥३२॥
अव०
अव०
अव०
Page #9
--------------------------------------------------------------------------
________________
अप्रिल-२००७
17
अव०
अव०
अव०
१. कहंतिहु = कुतः । २. तास = तस्य । ३. घई पूरणे । ४. तसु =' तस्य । ५. करोति । ६. त्वयोक्तं जिनधर्मम्, कान्तस्याऽत उं स्यमोः [सि. हे. ८/४/३५४] 1 ब्रुविहि कुतिथिअ जं वयणु वरुप्परई विरुद्ध । तं नरसिव पंडिअ तई जि देव प्रमाणुहि (प्रणामुहि?) सुद्ध ॥३३॥ १. ब्रुवते यस्य तदिव, क्लीबे जस्-शसोरि [सि.हे. ८/४/३५३]. तद्वचनम् । २. निरस्य-निराकृत्य, पण्डिताः । ३. त्वामेव शुद्धं देवं प्रणमन्ति (प्रमाणयन्ति ?) || इक्कसु तेहाभाव विणु छडु पणमिअ तुह पाय । भुंजिज्जइ ताँ सुरसुहई करिविणु दुक्खविधाय ॥३४॥ १. एकशस्तादृग्भावं विना । २. छडु = यति(दि?) प्रणतास्तव पादा -- यैरिति गम्यते । ३. भोक्ष्यन्ते सुरसुखानि । ४. ता = तस्मात्, तैरिति गम्यते ।। . मज्झ केहंतिहु भावरिउ-दंडवडतणउ हबुक्क । सामि असडल तेउ छुडु नहु चंपई परचक्क ॥३५।। १. कुतो मम । २. भावारिधौद्याभयं (भावारियोधाद् भयं ?) । ३. अवस्कन्दस्य दडवडु । ४. भयस्य हबक्कु । ५. यदि स्वामी असाधारणस्तेजा (असाधारणतेजा) स्तदा नैव चंपते [-आकामति] परचक्रम् ॥ मुंतवि किरिआ-नाणहरि घुइ मणिसुद्धजुगग्गि । कु कु न पहुच्चइ सिवनयरि तुह सासणरह लग्गि ॥३६॥ १. योजयित्वा क्रिया-ज्ञानतुरगौ । २. घई पूरणे । ३. मन:शुद्धियुगाग्रे । ४. भुवः पर्याप्तौ हुच्च [सि.टे. ८/४/३९०] । ५. तव शासनस्थे लगित्वा करको न त शिवनगरे प्राप्नोति ? 1 पिर्खवि तुहतणु भूहडी कंचणकंतिरवण्ण । विअसह मुह-नयेणुल्लडी तो मई भवदुह तिण्णि ॥३७॥
अपभ्रंशः ।। १. प्रेक्ष्य तव; २. तनु = भूमी, डडीप्रत्ययाभ्यां रूपनिष्पत्तिः; ३. काञ्चनकान्तिरम्याम्, रम्यस्य रवन्नः [सि.हे. ८/४/४२२]; ४. नयनानि, डुल-डउप्रत्ययों; ५. ततो मया भवदुःखानि तीर्णानि ।।
अव०
अव०
अव०
Page #10
--------------------------------------------------------------------------
________________
1R
अनुसन्धान ३९
अव०
नार्यालीहयमं दयामयमलं भासं धरन्तं परं रांकालिं पवलोतयं अखच्यासत्तं कमालाचितं । धीरं लोअमहंददावहकलं छिन्नाहमायालदं नाधा निदरेसि वंद(उ) पई साणंदसीसल्लई ॥३८॥
आद्ये अंहौ संस्कृतं १, सम. २, प्रा. ३ । द्वितीये पैशाची(चि)की-चूलिकापैशाचिके । तार्तीयीके मागधी-सूरसेन्यौ ।
तुर्येऽपभ्रंशः ॥ १. अयाली लाभश्रेणिस्तत्र ईहा-आकाङ्क्षा येषु ते तथा, एवंविधा यमा अहिंसाद्या यस्य स, नैवंविधि(ध), समसंस्कृतेऽप्येवम्; न्यायालीहतमन्दतामदमलं भाषां धरन्तं पराम, अथवा हिट् गतिवृद्धौ, हयनं हयोऽच्प्रत्ययः (२); आयाली = वृद्धिहन्तारं (३) भाषाम: २. राकासखी नैर्मल्येन प्रबलोदयं, नेन्द्रियचयासक्तं, सुखा(?)मालाचितं =व्याप्तम् (१); रागारिप्रवरोदयम्, अघजयासक्तम्, ज्ञानश्रीराजितम्(२); ३. धीरं लोकमहत्ताविधकरं, छिन्नाधमाचारभावम्(१); धीमन्तं बुद्धिग्राहकं, धिया वा ईला स्तुतिर्यस्य तं, लोकमहत्ता(त्तावहा) कला यस्य स तं, छिन्नदुःखमायालतम् (२); ४. हे नाथ ! निर्वृत्त्यर्थं, तादर्थ्ये केहिं तेहिं रेसि रेसि तणेणाः [सि.हे. ८/४/४२५]. अपभ्रंशे तादर्थे द्योत्ये एते पञ्च निपाताः; वन्दे, अप्रत्ययस्याऽऽद्यस्य उ(अन्त्यत्रयस्याऽऽद्यस्य उ) [सि.हे. ८/४/३८५] त्यादीनामन्त्यत्रयस्य यदाद्यं वचनं तस्याऽपभ्रंशे उं इत्यादेशो वा स्यात् त्वां सानन्दं यथा भवति शीर्षेण ॥ नन्दाऽऽप्तोरुविशुद्ध-योगरभस(सो)न्मीलन् प्रतोषान्वितं सुष्टः सौष्ठवभग्नमोहरचनस्त्वं काहस्तच्छविः । रुच्या भास्करतिग्मशुद्धिरमणीसङ्क्लृप्तभावः परं रत्नाज्ञान(रत्रज्ञान?)रमांशमास्तरु(र)थ मे तन्या: सुविद्यां चिरम्
॥३९॥ कविनामगर्भ चक्रम् ॥ १. नन्द त्वमिति सम्बन्धः, हे प्राप्तोरुविशुद्ध-योग- रभसोन्मीलन्, प्रतोषान्वितं यथा भवति; २. एवं कमलहस्तच्छविः; ३. रुच्या कान्त्या सूर्य = तीव्र !॥
अव०
Page #11
--------------------------------------------------------------------------
________________ अप्रिल-२००७ 19 अव० जंगति विविदवान् यस्त्वत्कमाग्न्या( ज्ञा )स्वरूपं तैव शुचिपदभावं संस्तवादध्यवस्य / रचयति निजकण्ठालडिक्रयां स्तोत्रमेतत् भवति भवकरीणां सिंह सोऽभीष्टलक्ष्मीः (?) // // // इति श्रीऋषभप्रभुस्तवः || षट(ड्)भाषामयः // // लेखक-वाचकयोः शिवाभीष्टदायी आयतौ // 1. विश्वे ज्ञानमान्(वान्) यस्त्वदीयमाज्ञास्वरूपम्। 2. तव संख्यावान् (संस्तवात् ?) शुचि = पवित्रं च तत् पदं च शुचिपदं मोक्षमित्यर्थः, तस्य लाभम्, अध्यवस्याऽवगम्य; 3. भूङिति सू(सौ)त्रो धातुः, प्राप्तौ विकल्पत्वाणिङ इति उकारानुबन्धकरणेनाऽऽत्मनेपदस्याऽनैकान्तिकत्वं सम्भाव्यते इति // // इति श्रीनाभेयात्मजस्य(?) कुमतादिदुर्जयोलूकमदपारायने (?) सूर्यसन्निभस्य, कर्माद्रिचूर्णने कुलिशायते प्रथमजिनस्याऽष्टभाषामयस्तवनावचूर्णिः // // लि. मु०मतिविजयेनेयम् //