________________
अप्रिल-२००७
17
अव०
अव०
अव०
१. कहंतिहु = कुतः । २. तास = तस्य । ३. घई पूरणे । ४. तसु =' तस्य । ५. करोति । ६. त्वयोक्तं जिनधर्मम्, कान्तस्याऽत उं स्यमोः [सि. हे. ८/४/३५४] 1 ब्रुविहि कुतिथिअ जं वयणु वरुप्परई विरुद्ध । तं नरसिव पंडिअ तई जि देव प्रमाणुहि (प्रणामुहि?) सुद्ध ॥३३॥ १. ब्रुवते यस्य तदिव, क्लीबे जस्-शसोरि [सि.हे. ८/४/३५३]. तद्वचनम् । २. निरस्य-निराकृत्य, पण्डिताः । ३. त्वामेव शुद्धं देवं प्रणमन्ति (प्रमाणयन्ति ?) || इक्कसु तेहाभाव विणु छडु पणमिअ तुह पाय । भुंजिज्जइ ताँ सुरसुहई करिविणु दुक्खविधाय ॥३४॥ १. एकशस्तादृग्भावं विना । २. छडु = यति(दि?) प्रणतास्तव पादा -- यैरिति गम्यते । ३. भोक्ष्यन्ते सुरसुखानि । ४. ता = तस्मात्, तैरिति गम्यते ।। . मज्झ केहंतिहु भावरिउ-दंडवडतणउ हबुक्क । सामि असडल तेउ छुडु नहु चंपई परचक्क ॥३५।। १. कुतो मम । २. भावारिधौद्याभयं (भावारियोधाद् भयं ?) । ३. अवस्कन्दस्य दडवडु । ४. भयस्य हबक्कु । ५. यदि स्वामी असाधारणस्तेजा (असाधारणतेजा) स्तदा नैव चंपते [-आकामति] परचक्रम् ॥ मुंतवि किरिआ-नाणहरि घुइ मणिसुद्धजुगग्गि । कु कु न पहुच्चइ सिवनयरि तुह सासणरह लग्गि ॥३६॥ १. योजयित्वा क्रिया-ज्ञानतुरगौ । २. घई पूरणे । ३. मन:शुद्धियुगाग्रे । ४. भुवः पर्याप्तौ हुच्च [सि.टे. ८/४/३९०] । ५. तव शासनस्थे लगित्वा करको न त शिवनगरे प्राप्नोति ? 1 पिर्खवि तुहतणु भूहडी कंचणकंतिरवण्ण । विअसह मुह-नयेणुल्लडी तो मई भवदुह तिण्णि ॥३७॥
अपभ्रंशः ।। १. प्रेक्ष्य तव; २. तनु = भूमी, डडीप्रत्ययाभ्यां रूपनिष्पत्तिः; ३. काञ्चनकान्तिरम्याम्, रम्यस्य रवन्नः [सि.हे. ८/४/४२२]; ४. नयनानि, डुल-डउप्रत्ययों; ५. ततो मया भवदुःखानि तीर्णानि ।।
अव०
अव०
अव०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org