________________
अप्रिल २००७
अव०
अव०
अव०
अव०
अव०
र्तमवय्यवय्यिदधिं 'आचस्किदसुस्ट शुस्टु ) मोश्कपुलमग्गं । काला चिट्ठामि हगे हर्लिसभरे पेस्किंदु धन्ने ॥१०॥
१. तं समयपथमवद्यवर्जितं पापरहितम् । २. इह जगति । ३आख्यातसुष्ठुमोक्षपुरमार्गम् । ४. कदा स्थास्यामि अहम्, अहमहं वयं योगे | ( अहं वयमोगे [ सिद्धम० ८/४ / ३०१ ] ) | ५. हर्षभरो । ६. प्रेक्ष्य धन्यः ॥
केलिर्हलाह गुणाहं हिलेञ्ञ - कसवस्ट-लायि- किलणाह । दुह' अपुलवभत्तिलसं वंदमि हंगे शलीलह ॥ ११ ॥
13
१. केलिगृहस्य गुणानाम् । २. हिरण्यकषपट्टराजिकिरणस्य । ३. तवाऽपूर्वभक्तिरसं यथाभक्ति । ४. वन्दामहे । ५. हगे वयम् । ६.. शरीरस्य । द्वितीयार्थे षष्ठी प्राकृतत्वात्, अवर्णाद् वा ङसोडाह [सि.हे.८/* ४/२९९], आमो डाहं वा [सि.हे. ८/४/३०० ], अहं वयमोर्हगे [सि.हे. ८/४/३०१] ॥
=
शे यणिदधनकमले ये पक्खालिद महंद-पंकमले । धिद' पलमहिमसलुवे यदु भवं शे शदाकोहे ॥ १२ ॥ मागधी ॥
१. स जनितधन्यकमलः, पक्षे सञ्जनितधान्यलक्ष्मीकः । २. यः प्रक्षालित[ महा ] पङ्कमल: 1 ३. धृतपरमहिमस्वरूपः । ४. जयतु भवान् स सदाऽक्रोधः, पक्षे तु कौघो जलसमूहः ||
विर्बुधान रैचिञ्ञानत ! नञ्ञ - सामञ्ञ पुञ्ञ ! तिम्रै पञ्ञ । रंतून हितपके मे कर्तसिद्धिकतंबनीपनया ! ॥१३॥
१. विबुधानां देवानाम् । २. राजनत ! ३. अनन्यसामान्यपुण्य ! । ४. दिश - देहि प्रज्ञां - बोधिरूपाम् । ५. रन्त्वा हृदये मे । ६. कृतसिद्धिकुतु ( टु) म्बिनीप्रणय ! ॥
Jain Education International
भत्तिभरातो दूरे चिंष्टति यो तुह रमिय्यते नेन । कैटभरे चरनसुधा-विहितसुनातो(नो ) [न] सो भाति ॥ १४ ॥ १. भक्तिभराद्दूरे । २. तिष्ठति । ३. यस्तव रम्यतेऽनेन । ४. कष्टभरे । चरणसुधा [विहित] स्त्रानो न स भाति ॥
५.
For Private & Personal Use Only
www.jainelibrary.org