________________
12
अव०
अव०
अव०
अव०
अव०
अव०
अव०
अव०
अनुसन्धान ३९
कस्तव मितिद्विषोऽलं वदितुं परितो गुणान् गुरुनिभोऽपि । चुलुकैः प्रमिमासति वा क इव जलं चरमनीरनिधेः ॥२॥ ९. मानवैरिणः = प्रमाणरहितानित्यर्थः ॥
तदपि त्वद्भक्तिरस - प्रतरलितो. वच्मि तावकगुणाणुम् । चोपलनुत्रोऽस्फ( स्फुटमपि लपत्र शिशुर्वा निरपवादः ॥ ३ ॥
१. चापलप्रेरितः । २ भवति [ इति शेष: ] ॥ ज्ञानप्रदीपजमिव स्निग्धाञ्जनमुर्पहितं चरणलक्ष्म्या । सद्ध्यानदृगञ्जितये चिकुरचयस्तेऽसयो रुरुचे ॥४॥
१. ढौकितम् ॥ तमकसिणसप्पखयमोर ! मोरउल्लाह ते किलिमंति । तुह सासणा 'पिधं जे कुणंति विविहे तवकिलेसे ॥५॥ १. मोरउल्ला मुधार्थे । २. ते क्लाम्यन्ति । ३. पिधं पृथक् ॥ तज्जिअ कल्लाणसिरिं देवं कल्लाणसिरिविलासगिहं । तुह वंदे देहमहं विलसिरमोहं' पि हयमोहं ॥ ६ ॥
संस्कृत भाषा ||
१. कल्याणं = स्वर्णम् । २. मोहं पि = मयूखमपि ॥ तुंह मुहरण्णा सयला - रविंदलच्छीमेरट्टफुसणेणं । जं विजिओ हिमरस्सी निअकंती (ति)निवि(व ) हसुहडेहिं ॥७॥ १. तव मुखचन्द्रेण । २. मरट्टो देशीभाषयाऽहङ्कारः 11 असई तमभिभवभरं सहिउं सहिउं पहू ! 'ससंको सो । दुग्गं खु रयइ घणपरिहिदंभओ परिनिसेहट्टा ॥८॥
=
युग्मम् ॥प्राकृतम् ॥
१. असई - तं पूर्वगाथोक्तमभिभवभरं स्मृत्वा हे प्रभो ! । २. शशाङ्कः । ३. परिनिषेधार्थं = स्वारिमुखचन्द्रनिवारणाय, अन्योऽपि यः सशङ्को भवति स दुर्गं रचयति ॥
तुह शुस्तिदभावस्तं 'गदपत्रे 'शमयपथमवते । चिंणकुमदलश्कशवशे मिश्चदिस्टी पदेदि भवे ॥ ९ ॥
Jain Education International
१. तव स्वस्तिदभावस्थम् । २ गतप्रज्ञः । ३. समयपथमव्रजन् । ४. जितकुमतराक्षसवशो । ५. मिथ्यादृष्टिः पतति भवं ॥
For Private & Personal Use Only
www.jainelibrary.org