________________
अप्रिल-२००७
15
अव०
अव०
अव०
लिंसर्फ सुर्मु(म)क्कानापिल-चनपरिहिनसंखनीलवाहखटा । पथमं फुर्वि सव्वकला निअनीती तंर्सिंआ तुमए ॥२०॥
चूलिकापैशाची ।। १. हे ऋषभ ! । २. सुमार्गानाबि(वि)लजन[बर्हि =]मयूरसङ्घनीरवाहघटा अनाबि(वि)ला-निर्मला । ३. भुवि । ४. दर्शिता त्वया ॥ कुमदमकज्जनिदाणं ता इध भवमाणविज्जदे भयवं ! । चिंदा वि तावि नज्जेव भोदि पावाण धना इमा ॥२१॥ १. कुमत म?]कार्यनिदानं यतस्ततः । २. इह राजा (?) इह भवानानम्यते भगवन् ! । ३. चिन्ताऽपि तावदीदृशी । ४. नैव भवति पापानां जनानाम् ।। कडुअ अलं हरिपदवि गडुअ अलं वा महि(ह)दविसह(य)सुहे। खलु लहिअ अपुलवपदं पणइजणं पाविदूण खलु ॥२२॥ १. इन्द्रपदवि(वीं) कृत्वाऽलम्, अलम् इन्द्रपदवीकरणेन सृतमित्यर्थः । २. गत्वाऽलं वा महाविषयसुखान् । ३. अपूर्वपदं लब्ध्वा खलु पर्याप्तम् । ४. प्रणयिजनं प्राप्य खलु पर्याप्तं, तेनाऽपि न कार्य ममेति भावः ।। 'दव्वादु विरागमिदो पज्जत्तं णेगच्छत्तरज्जेणं । णविर तुंह भत्तिपथिमा जिर्णरायं फुरद(दि) हदयंमि ॥२३॥
युगलम्।। १. द्रव्याद् विरागमितो गतः । २. णः पूरणे, एकच्छत्रराज्येन पर्याप्तम् । ३. नवरं = केवलम् । ४. तुह = तव । ५. भक्तिप्राथिमा = गुरुता । ६. जिनराजन् (राज) ! । ६. स्फुरति हृदये, ममेति शेषः ॥ हीर्माणही भवादो चकिदो हं अम्हहे(अम्महे) अ दिट्ठा वो । णं ताइथ ताइध में ससेवगं सामिआ ! तत्तो ॥२४॥
शौरसेनी ।। १. विस्मयनिर्वेदे । २. अस्मन्हर्षेण (अम्महे-हर्षेऽव्ययं) । ३. वो यूयं दृष्टाः । ४. णं नत्वर्थे । ५. त्रायस्व त्रायस्व । ६. मां स्वसेवकं स्वामिन् ! । ७. कस्मात्(तस्मात्) भवात् = संसारात् ॥ हेमसरोरुहभासं कलिमलकमलालिमंथहिमभासं । भवभयधूलिमहाबल ! नाभेय ! भवंतमभिवंदे ॥२५॥
अव०
अव०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org