Book Title: Shadbhashamay Rushabh Prabhu Stava
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 6
________________ 14 अव० अव० अव० अव० अव० अनुसन्धान ३९ ह्मातिसे वि तेवे 'अपुरवसुरपात तयेव । कीरति नो येन रती से कथं वपते सुकतबीजं ? ॥ १५ ॥ १. युष्मादृशेऽपि देवे । २. अपूर्वसुरपादपे । ३. सदैव 1 ४. येन न क्रियते रतिः । ५. स कथं वपते. सुकृतबीजम् ? ॥ नत्थून तुरितरिपुनो भैगवं ! चि ( ति ?) ट्ठे तुमंमि मलरूपा । विलसिरपमतच्छीजल-पैक्खालितगा इवाऽपगता ॥ १६ ॥ पैशाची ॥ १. नंष्ट्वा । २. दुरितरिपवः । ३. भगवन् ! दृष्टे त्वयि मलरूपाः । ४. विलसन्ति च तानि प्रम[ता / दा] क्षिजलानि च तैः । ५. प्रक्षालितगा इवाऽपगताः, भवद्दर्शनेऽपि पापानि प्रणष्टानीत्यर्थः ॥ काठ सिनेहफलिता तुह वदनं सेवते रैमा अनखं । हातून पंकुरकुनं पोमं (म्मं) सँकलंकमपि च विधुं ॥ १७ ॥ १. गाढम् । २. स्नेहभरिता । ३. तव [ वदनम् ] । ४. लक्ष्मी अनघं निर्दोषं सेवते । ५. किं कृत्वा ? - इत्याह - हातून = हित्वा । ६. किं ? - भङ्गुरगुणं : विनश्वरस्वभावं पद्मम् । ७. सकलङ्कमपि च विधुं - चन्द्रम् ॥ www चलथलमंडलपटिमा चिकुराली शोफैते तैवंऽशयुके । "चलनसिरितितसथेनूचरनाय तैतव्व नवतुव्वा ॥ १८ ॥ १. जलधरमण्डलप्रतिमा = जलदश्यामेत्यर्थः । २. चिकुराः केशास्तेषामाली श्रेणी । ३. शोफते शोभते । ४. तवांऽसयुगे = स्कन्धयुगले । ५. इवोत्प्रेक्ष्यते, तता विस्तीर्णा, नवा = सपल्लवा, अतिहरितत्वेन नीता दूर्वा । ६. कस्मै ?, चरणश्रीरूपा या त्रिदशधेनुः = चरित्रलक्ष्मीरूपा या कामधेनुः, तस्याश्चरणायाऽऽहरणायेत्यर्थः ॥ = तुच्छंसकिलितटे फुलति 'नवखनाल व्व मंचुकचलाची । गैतरच - कपोलतलरुचि - फासुरसोदामिनीतामा ॥ १२९ ॥ १. तवां सगिरितटे । २. नवा = सजला [ स्फुरति ] - गर्जती (ति) या घनालि: = मेघपटलीस्तद्वत् (० पटली, तद्वत्) । ३. मञ्जु (मञ्जव:) कचा = वालास्तेषां राजी श्रेणिः । ४. गतरजः कपोलतलरुचिभास्वरा सौदामनीदाम - विद्युन्माला यस्यां सा ॥१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11