Book Title: Shadbhashamay Rushabh Prabhu Stava
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ अप्रिल-२००७ 19 अव० जंगति विविदवान् यस्त्वत्कमाग्न्या( ज्ञा )स्वरूपं तैव शुचिपदभावं संस्तवादध्यवस्य / रचयति निजकण्ठालडिक्रयां स्तोत्रमेतत् भवति भवकरीणां सिंह सोऽभीष्टलक्ष्मीः (?) // // // इति श्रीऋषभप्रभुस्तवः || षट(ड्)भाषामयः // // लेखक-वाचकयोः शिवाभीष्टदायी आयतौ // 1. विश्वे ज्ञानमान्(वान्) यस्त्वदीयमाज्ञास्वरूपम्। 2. तव संख्यावान् (संस्तवात् ?) शुचि = पवित्रं च तत् पदं च शुचिपदं मोक्षमित्यर्थः, तस्य लाभम्, अध्यवस्याऽवगम्य; 3. भूङिति सू(सौ)त्रो धातुः, प्राप्तौ विकल्पत्वाणिङ इति उकारानुबन्धकरणेनाऽऽत्मनेपदस्याऽनैकान्तिकत्वं सम्भाव्यते इति // // इति श्रीनाभेयात्मजस्य(?) कुमतादिदुर्जयोलूकमदपारायने (?) सूर्यसन्निभस्य, कर्माद्रिचूर्णने कुलिशायते प्रथमजिनस्याऽष्टभाषामयस्तवनावचूर्णिः // // लि. मु०मतिविजयेनेयम् // Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11