Book Title: Shadbhashamay Rushabh Prabhu Stava
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ 1R अनुसन्धान ३९ अव० नार्यालीहयमं दयामयमलं भासं धरन्तं परं रांकालिं पवलोतयं अखच्यासत्तं कमालाचितं । धीरं लोअमहंददावहकलं छिन्नाहमायालदं नाधा निदरेसि वंद(उ) पई साणंदसीसल्लई ॥३८॥ आद्ये अंहौ संस्कृतं १, सम. २, प्रा. ३ । द्वितीये पैशाची(चि)की-चूलिकापैशाचिके । तार्तीयीके मागधी-सूरसेन्यौ । तुर्येऽपभ्रंशः ॥ १. अयाली लाभश्रेणिस्तत्र ईहा-आकाङ्क्षा येषु ते तथा, एवंविधा यमा अहिंसाद्या यस्य स, नैवंविधि(ध), समसंस्कृतेऽप्येवम्; न्यायालीहतमन्दतामदमलं भाषां धरन्तं पराम, अथवा हिट् गतिवृद्धौ, हयनं हयोऽच्प्रत्ययः (२); आयाली = वृद्धिहन्तारं (३) भाषाम: २. राकासखी नैर्मल्येन प्रबलोदयं, नेन्द्रियचयासक्तं, सुखा(?)मालाचितं =व्याप्तम् (१); रागारिप्रवरोदयम्, अघजयासक्तम्, ज्ञानश्रीराजितम्(२); ३. धीरं लोकमहत्ताविधकरं, छिन्नाधमाचारभावम्(१); धीमन्तं बुद्धिग्राहकं, धिया वा ईला स्तुतिर्यस्य तं, लोकमहत्ता(त्तावहा) कला यस्य स तं, छिन्नदुःखमायालतम् (२); ४. हे नाथ ! निर्वृत्त्यर्थं, तादर्थ्ये केहिं तेहिं रेसि रेसि तणेणाः [सि.हे. ८/४/४२५]. अपभ्रंशे तादर्थे द्योत्ये एते पञ्च निपाताः; वन्दे, अप्रत्ययस्याऽऽद्यस्य उ(अन्त्यत्रयस्याऽऽद्यस्य उ) [सि.हे. ८/४/३८५] त्यादीनामन्त्यत्रयस्य यदाद्यं वचनं तस्याऽपभ्रंशे उं इत्यादेशो वा स्यात् त्वां सानन्दं यथा भवति शीर्षेण ॥ नन्दाऽऽप्तोरुविशुद्ध-योगरभस(सो)न्मीलन् प्रतोषान्वितं सुष्टः सौष्ठवभग्नमोहरचनस्त्वं काहस्तच्छविः । रुच्या भास्करतिग्मशुद्धिरमणीसङ्क्लृप्तभावः परं रत्नाज्ञान(रत्रज्ञान?)रमांशमास्तरु(र)थ मे तन्या: सुविद्यां चिरम् ॥३९॥ कविनामगर्भ चक्रम् ॥ १. नन्द त्वमिति सम्बन्धः, हे प्राप्तोरुविशुद्ध-योग- रभसोन्मीलन्, प्रतोषान्वितं यथा भवति; २. एवं कमलहस्तच्छविः; ३. रुच्या कान्त्या सूर्य = तीव्र !॥ अव० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11