Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (१७)
प्रत
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [१] + गाथा ||२|| पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति: तिर्यञ्चमपि च सुरासुरकृतं, अतो वीर इति नाम्नाश्चपायापगम अतिशयोध्वन्यते अथवा "ईर गतिप्रेरणयोः" विशेषेण अपुनर्भाव स्वरूपेण ईरयति-प्रेरयति आत्मन: सकाशाच्चावयति याति शिवमिति वीरः | अत्राप्यपायागमातिशय प्रतिपत्ति किं विशिष्टं इति आहनवनलिन इत्यादि | प्राकृते पूर्वनिपातो विशेषणनाम तत्र इति | पत्तल वियसिय शब्दश्च नलिनादि शब्दानां पूर्वं द्रष्टव्य:, पत्तलमिति पत्र समृद्धं, पत्ततमिश्चं तिरकं पत्तलं इति वचनात् कत्वं प्रत्यग्रं | विकसितं व्याकोशीभूतम् तं च ईशच्चेतंविदु, पद्ममिषभीलमथो उत्पलं ईषद् क्तं तु नलिनं इत्यादि पद्मं, कुवलयं नीलोत्पलं शतपत्रं पत्र शतं संख्योपेतं पद्ममेव, तेषां दलं पत्रं तद्वत् दीर्घ मनोहारिणी वाऽक्षिणी यस्य स तथा पुन: कथंभूत इत्याह- गजेन्द्र मदकलसलिनगतविक्रमः - अत्रापि मदकल शब्द स्पष्ट विशेषणभूतस्य विषेष्यात्पर: निपात: प्राकृतत्वात् मदकलो मदमभिगृहणानस्तरुणो गजो, गजानामिन्द्र गजेन्द्रः शेष गजेभ्यो गुणैरधिकतरत्वात् मदकलश्चासौ गजेन्द्रश्च मदकलगजेन्द्रस्तस्येव ललितो मनोज्ञ लीलया सहितो गतरूपो विक्रमो यस्य स तथा कथंभूत इत्याह- भगवान् भग: समग्रैश्वर्यादिरूप: उक्तं च ऐश्वर्यस्य समग्रस्य रूपस्यरास: श्रिय:, धर्मस्याथ प्रयत्न स्पर्षस्यां भग इतिंगता भगोऽस्यास्तीति भगवान | अनेन ज्ञानातिशयोवागतिशय: पूजातिशयोश्चोक्तस्तत्रैश्वर्यवाचित्व विवक्षायां पूजातिशय: प्रयत्नवाचित्वविवक्षायां वागतिशयश्च प्रवर्तते न च ज्ञानातिशयमन्तरेण तथारूपो वागतिशय: पूजातिशयश्च वर्तते | आभ्यां ज्ञानातिशयोप्याक्षिप्यते एते च ज्ञानातिशयादयश्चत्वारोप्यतिशया देह सौगन्ध्यादिनामतिशयानाम् उपलक्षणंतानंतरेणैतेषाम् संभवात्, तत: चतुस्त्रिंशदतिशयोवेतो भगवान् वीरो | जयतीतीतत्फलम् द्रष्टव्यं, तदेवं वर्तमाने तीर्थाधिपते वर्द्धमानस्वामिनो नमस्काराभिधाय संप्रति सामान्यत: पञ्चानामपि परमेष्ठिनां नमस्कारमाह
नमिऊण असुरसुर गरुल भूयगपरिवंदिए गयकिलेशे, अरिहे सिद्धायरिए उवज्झाए सव्वसाय ||२||
दीप अनुक्रम
27
~13

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 614