Book Title: Satyabhama Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 3
________________ सत्यभामा चरित्रं // 1 // ॐॐॐॐ ॥श्रीजिनाय नमः॥ // श्रीचारित्रविजयगुरुभ्यो नमः // // अथ श्रीसत्यभामाचरित्रं प्रारभ्यते / (कर्ता-श्रीशुभशीलगणी) - --- (द्वितीयावृत्तिः ) छपावी प्रसिद्ध करनार-पंडित श्रावक होरालाल हंसराज (जामनगरवाळा) शीलादिरुचिरं धर्म / कुर्वाणो मानवोऽनिशं // सत्यभामेव लभते / साधुवादं पदे पदे // 1 // द्वारा-18 वत्यां नगर्या श्रीकृष्णो वासदेवो राज्यं करोतिस्म. अथान्यदा कलिकुतूहलो नारदर्षिः कृष्णसभायां समा-14 यातः एवं नारदं समागतं दृष्ट्वा हरिः कतिचित्पदानि तत्सन्मुखं गत्वा तं वंदतेस्म. ततो हरिणा तस्य / भूरि सत्कारः कृतः, यतः स नारदर्षिस्तस्यास्खलितब्रह्मचर्यक्तेन जगति सर्वत्रापि सर्वराजसभासु पूज्य- है। ते. एवं क्षणवारं कृष्णासभायां स्थित्वा स कुतुहलतस्तस्यांतः पुरे ययौ. तस्मिन् समये हरेः पट्टराज्ञीस COPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16