Book Title: Satyabhama Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 14
________________ चरित्रं 12 // // 12 // सत्यभामा / कानि जातानि. एवं तत्र तिथौ सर्वाणि मिलित्वा पंचाशत् (50) कल्याणकानि, जातानि संति. अतः कारणात् सा तिथिर्वर्षमध्ये सर्वोत्कृष्टा वर्तते. तेन तस्यां तिथौ सविशेषं तपः कार्य, तपो हि सर्वकर्म- क्षयं विधाय मोक्षसुखं यच्छति, यतः-विरज्य विषयेभ्यो ये-स्तेपे मोक्षफलं तपः // तैरेव फलमंगस्य / / | जगृहे तत्ववेदिभिः // 1 // यद् दूरं यद् दुगराध्यं / यच्च दूरे व्यवस्थितं // तत्सर्व तपसा साध्यं / तपो | हि दुरतिक्रमं // 2 // यस्माद्विघ्नपरंपरा विघटते दास्यं सुराः कुर्वते / कामः शाम्यति दाम्यतींद्रियगणः | कल्याणमुत्सर्पति // उन्मीलंति महर्षयः कलयति ध्वंसं च यत्कर्मणां / स्वाधीनं त्रिदिवं करोति चपलं श्लाघ्यं तपस्तन्न किं // 3 // सो अतवोकायवो / जेण मणो अमंगलं नचिंतेइ // जेण न इंदियहाणी।। जेण य जोगा न हायंति // 4 // एवं प्रभुमुखादेकादशीतपोमाहत्म्यं श्रुत्वा श्रीकृष्णो निजाग्रमहीषीभिः / से सह तपःप्रभृतिभिस्तां तिथिमाराधयामास. तद् दृष्ट्वा सर्वे लोका अपि तां तिथिं तपसाराधयामासुः. वाः / सत्यभामादयः कृष्णाग्रमहिष्यस्तत्तप आराधयंत्यो विहितभृरिप्रयत्नैर्देवैरपि तत्तपसः कथमपि न चलिता. ततः क्रमेण ताः सत्यभामारुक्मिण्यादयोऽष्टावप्यग्रमहिष्यों नेमिप्रभुपावें दीक्षां जगृहुः. ततस्ताः सर्वा | बरCSC

Loading...

Page Navigation
1 ... 12 13 14 15 16