Book Title: Satyabhama Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
View full book text
________________ // 10 // सत्यभामा , लिता, ततोऽतःपरं सैव ते पट्टराइयस्तु. इत्युक्त्वा क्रुधा मुखं मोटयंती सत्यभामा ततो निःसृत्य निजा- मूल चरित्रं वासे जगाम. एवं तां रुक्मिणीमेव पट्टराज्ञी विधाय श्रीकृष्णःसुखेन राज्यं करोतिस्म. एवं च तस्य श्री- In10 // ष्णवासुदेवस्य पद्मावती गौरी गांधारी लक्ष्मणा सुसीमा जंबूवती सत्यभामा रुक्मिणीत्यभिधाना अष्टौ पट्टराइयोऽभवन्. अर्थकदा श्रीसमुद्रविजयांगजो नेमिकुमारो राज्यादि तृणवत्त्यक्त्वा, वर्ष यावच्च दानं दत्वा गिरिनारगिरिं गत्वा संयमं जग्राह. क्रमेण स केवलज्ञानं प्रपेदे. स श्रीनेमेजिनो भव्यजीवान् प्र-51 तिबोधयन्नन्यदा द्वारिकाया नगर्या बहिरुयाने समवासार्षीत्. देवेश्च समवसरणं विहितं. तदोद्यानपालेन / तूर्णं गत्वा श्रीकृष्णाय निवेदितं, हे स्वामिन् ! नगर्या बहिरुयाने श्रीनेमिप्रभुः समवसृतोऽस्ति, देवेश्च / है समवसरणं कृतमस्ति. तत् श्रुत्वा हृष्टः कृष्णस्तस्मै उद्यानपालाय पारितोषिकं दत्वा समुद्रविजयवसुदेवादिपरिवारयुतः प्रभोदनार्थ नगर्या बहिरुद्याने जगाम. तत्र च प्रभुंत्रिःप्रदक्षिणीकृत्य तन्मुखाद्धर्मोप देशं श्रोतुमुचितस्थाने स समुपविष्टः प्रभुणापि धर्मोपदेशो दत्तः, यथा-स्वर्गस्तस्य गृहांगणे सहचरी / साम्राज्यलक्ष्मीः शुभा / सौभाग्यद्विगुणावलिविलसति स्वैरं वपुर्वेश्मनि // संसारः सुतरः शिवं करतल- 2

Page Navigation
1 ... 10 11 12 13 14 15 16