Book Title: Satyabhama Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
View full book text
________________ सत्यभामा | याने लक्ष्म्या देव्या एकं मंदिरमासोत, तत्र मंदिरे च मानुष्याकारप्रमाणोपेता लक्ष्मीमूर्तिः स्थापिता चरित्र बभूव. तां मुर्तिमुत्थाप्य हरिस्तत्र तां रुक्मिणीमुपावेशयत. ततस्तां कृष्णेनोक्तं, हे प्रिये ! सत्यभामाद्या IPL // 8 // // 8 // मदीयाग्रमहिष्यो मया प्रेषिता अत्र लक्ष्मीदेवी वंदनार्थ समागमिष्यंति. तस्मिन्नवसरे त्वया क्षणं स्थैर्यभावेनैव स्थातव्य, लक्ष्मीमूर्तिबुध्ध्या च ताः सर्वा अपि किंकर्य इव तव चरणयोः प्रणामं करिष्यति. तत्प्रणामानंतरं च त्वया स्वात्मानं प्रकटीकृत्य ताभिः सह हास्यविनोदः कर्तव्यः. एवं च ताभिः प्रणता 8 8| त्वं सर्वासु राज्ञीष्वग्रमहिषी भविष्यसि. ऐवं कृष्णेनोक्ता सा रुक्मिण्यपि तत्कुतूहलकरणमंगीचकार. अहै येवं तां रुक्मिणी तत्रोद्ययाने लक्ष्मीमंदिरे मुक्त्वा कृष्णो बलभद्रयुतो नगरमध्ये निजावासे जगाम. एवं , रुक्मिणीरहितं कृष्णं गृहे समागतं वीक्ष्य स्त्रीस्वभावतो मनागीर्ष्याभिभूता सत्यभामा जगाद, हे स्वामिन् ! त्वया कीदृशी प्रियाजनीतास्ति ? क्व च स्थापितास्ति ? अहं तां नः सपत्नीं विलोकयितुमिच्छामि. तत् श्रुत्वा कुतुहलप्रियः कृष्णो मनाग विहस्य प्राह, भो सत्यभामे ! सा निजरूपयौवनमदोन्मत्ता मयोपवने लक्ष्मीमंदिरे स्थापितास्ति. यदि ने तद्विलोकनेच्छा तदा त्वं तत्र व्रज ? एवमुक्ता सत्यभामा स्त्री- 12

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16