Book Title: Satyabhama Charitram Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 2
________________ सत्यभामा // 1 // // श्रीजिनाय नमः // चरित्रं // श्रीचारित्रविजयगुरुभ्यो नमः // // अथ श्रीसत्यभामाचरित्रं प्रारभ्यते / (कर्ता-श्रीशुभशीलगणी) - - (द्वितीयावृत्तिः) छपावी प्रसिद्ध करनार-पंडित श्रावक होरालाल हंसराज (जामनगरवाळा) __ शीलादिरुचिरं धर्म / कुर्वाणो मानवोऽनिशं.॥ सत्यभामेव लभते / साधुंवादं पदे पदे // 1 // द्वारा-18 . वयां नगर्या श्रीकृष्णो वासुदेवो राज्यं करोतिस्म. अथान्यदा कलिकुतूहलो नारदर्षिः कृष्णसभायां समा-18 यातः, एवं नारदं समागतं दृष्ट्वा हरिः कतिचित्पदानि तत्सन्मुखं गत्वा तं वंदतेस्म. ततो हरिणा तस्य है मरि सत्कारः कृतः, यतः स नारदर्षिस्तस्यास्खलितब्रह्मचर्यव्रतेन जगति सर्वत्रापि सर्वराजसभासु पूज्यते. एवं क्षणवारं कृष्णसभायां स्थित्वा स कुतुहलतस्तस्यांतःपुरे ययौ. तस्मिन् समये हरेः पट्टराज्ञीस बादी केन्दाममाणर सरिझान मदिर श्री महावार जेन बाराधमा का कोषा P. P unatnasuri MS. Jun Gun AaradhalPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15