Book Title: Satyabhama Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________ SARKA // 12 // सत्यभामा कानि जातानि. एवं तत्र तिथौ सर्वाणि मिलित्वा पंचाशत् (50) कल्याणकानि, जातानि संति. अतः / / मूल चरित्रं कारणात् सा तिथिवर्षमध्ये सर्वोत्कृष्टा वर्तते. तेन तस्यां तिथौ सविशेषं तपः कार्य, तपो हि सर्वकर्म-॥१२॥ अ क्षयं विधाय मोक्षसुखं यच्छति, यतः-विरज्य विषयेभ्यो ये-स्तेपे मोक्षफलं तपः // तैरेव फलमंगस्य / तत्ववेदिभिः // 1 // यद दरं यद दगराध्यं / यच्च दरे व्यवस्थितं // तत्सर्व तपसा साध्यं / तपों इहि दुरतिक्रमं // 2 // यस्माद्विघ्नपरंपरा विघटते दास्यं सुराः कुर्वते / कामः शास्यति दाम्यतींद्रियगणः / ... कल्याणमुत्सर्पति // उन्मीलंति महर्षयः कलयति ध्वंसं च यत्कर्मणां / स्वाधीनं त्रिदिवं करोति चपलं श्लाघ्यं तपस्तन्न किं // 3 // सो अतवो कायद्यो / जेण मणोअमंगलं न चिंतेइ // जेण न इंदियहाणी। जेण य जोगा न हायति // 4 // एवं प्रभुमुखादेकादशीतपोमाहत्म्यं श्रुत्वा श्रीकृष्णो निजाग्रमहीषीभिः | सह तपःप्रभृतिभिस्तां तिथिमाराधयामास. तद् दृष्ट्वा सर्वे लोका अपि तां तिथिं तपसाराधयामासुः, वाः सत्यभामादयः कृष्णाग्रमहिष्यस्तत्तप आराधयंत्यो विहितभरिप्रयत्नैर्देवैरपितत्तपसः कथमपि न चलिता ततः क्रमेण ताः सत्यभामारुक्मिण्यादयोऽष्टावप्यग्रमहिष्यो नेमिप्रभुपावें दीक्षां जगहुः, ततस्ताः सर्वा P u nratnasur M.S. RIRISAS Jun Gun Aaradhal

Page Navigation
1 ... 11 12 13 14 15