Book Title: Satyabhama Charitram Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 9
________________ मूल चरित्र सत्यभामा द्याने लक्ष्म्या देव्या. एकं मंदिरमासोत, तन मंदिरे च मानुष्याकारप्रमाणोपेता लक्ष्मीमूर्तिः स्थापिता बभूव. तां मुर्तिमुत्थाप्य हरिस्तत्र तां रुक्मिणीमुपावेशयत. ततस्तां कृष्णेनोक्तं, हे प्रिये ! सत्यभामाद्या ..मदीयाग्रमहिष्यों मया प्रेषिता अत्र लक्ष्मीदेवी वंदनार्थ समागमिष्यंति, तस्मिन्नवसरे खया क्षणं स्थैर्यः / // 8 // भावेनैव स्थातव्य, लक्ष्मीमूर्तिबुध्ध्या च ताः सर्वा अपि किंकर्य इव तव चरणयोः प्रणामं करिष्यंति. त-| प्रणामानंतरं च त्वया स्वात्मानं प्रकटीकृत्य ताभिः सह हास्यविनोदः कर्तव्यः. एवं च ताभिः प्रणता त्वं सर्वासु राज्ञीष्वग्रमहिषी भविष्यसि. ऐवं कृष्णेनोक्ता सा रुक्मिण्यपि तत्कुतूहलकरणमंगीचकार. अ-8 व थेवं तां रुक्मिणी तत्रोद्ययाने लक्ष्मीमंदिरे मुक्त्वा कृष्णो बलभद्रयुतो नगरमध्ये निजावासे जगाम. एवं है रुक्मिणीरहितं कृष्णं गृहे समागतं वीक्ष्य स्त्रीस्वभावतो मनागीर्ष्याभिभूता सत्यभामा जगाद, हे स्वामि न् ! त्वया कोदशी प्रियाजनीतास्ति ? क्व च स्थापितास्ति ? अहं तां नः सपत्नी विलोकयितुमिच्छामि. | तत् श्रुत्वा कुतुहलप्रियः कृष्णो मनाग विहस्य प्राह, भो सत्यभामे ! सा निजरूपयौवनमदोन्मत्ता मयोIPI पवने लक्ष्मीमंदिरे स्थापितास्ति. यदि ने तद्विलोकनेच्छा तदा त्वं तत्र व्रज? एवमुक्ता सत्यभामा स्त्री PRIKURSSSSSSS P unratnasun M.S. Jun Gun AaradhiPage Navigation
1 ... 7 8 9 10 11 12 13 14 15