Book Title: Satyabhama Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ / सत्यभामा है चपलस्वभावतस्तस्या रूपविलोकनार्थ भृशमुत्कंठिता बभूव, यतः-यदि स्थिरा भवेद्विद्यु-त्तिष्टंति यदि मूल चरित्रं, वायवः // देवात्तथापि नारीणां / न स्थेन्ना स्थीयते मनः // 1 // एवं रुक्मिणोविलोकनार्थ भृशमुत्कंठिता // 9 // // सत्यभामा पद्मावत्यादिकृष्णाग्रमहिषीयुता रथारूढा द्रुतं तत्रोद्याने लक्ष्मीमंदिरे प्राप्ता. अथ तत्रासनोप विष्टां स्थिरदेहां तां रुक्मिणी लक्ष्मीमूर्तिमेव मन्यमानाः सत्यभामाद्यास्ताः सर्वा अपि कृष्णाग्रमहिष्य स्तस्याः पादयोः प्रथमं प्रणामं चकः. ततो रुक्मिणीविलोकनार्थ यावत्ता अग्रे गंतुं प्रवृत्तास्तावत्सा - 15 क्मिणी द्रुतमासनादुत्थाय दत्तकरताला विस्मितास्ताः सर्वा अपि विनोदयामास. राजभृत्यैश्च द्रुतं तत्रा६सने पुनः सा लक्ष्मीमूर्तिः स्थापिता. अथ निजस्वामिनस्तां कपटकलां विज्ञाय मनस्सु. दूनाः सत्यभा माद्यास्ताः सर्वाः अपि अग्रमहिष्यस्ततः पश्चालित्वा गृहे समागताः. इतस्तत्रागतं श्रीकृष्णं सत्यभामाप्राह, हे स्वामिन् ! वयं मुग्धास्त्वया सम्यग् वंचिताः, यक्मिण्याः पादयोः पातिताः. तत् श्रुत्वा हास्यं / विधाय कृष्णो जगौ; भो सत्यभामे ! युष्माभिः सा यदा लक्ष्मीबुध्ध्या वंदिता, ततोऽतःपरं सैव पट्टराइय-- 1 - स्तु, तदा क्रुद्धया सत्यभामया प्रोक्तं, स्वामिन् ! तां रुक्मिणीमेव पट्टराज्ञी विधित्सया त्वया नूनमहं छ **** Guntras in Gun 12-15

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15