Book Title: Satyabhama Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ सत्यभामा / अथैवं नारदवासि निशम्य प्रहृष्टः कृष्णस्तत्कालं तां रुक्मिणा मार्गयितुं विचक्षणमेकं दूतं रूक्मिभूचरित्रं, पपावें प्रेषयामास. स दूतोऽपि तत्र गत्वा रुक्मिनृपाय कृष्णोक्तं संदेशं कथयामास. मो दूत! मया पुरैव है। ममेयं भगिनी रुक्मिणी शिशुपालाय दत्तास्ति कन्या हि सकदेव दीयते किंच तस्मै कुलहीनाय गोपालाय मे भगिनीं दातुं सर्वथैवाहं नेच्छामि. यतः-कुलं च शीलं च सनाथता च / विद्या च वित्तं च व पुर्वयश्च // वरे गुणाः सप्त विलोकनीया-स्ततः परं भाग्यवशा हि कन्या // 1 // किंच स गोपालः कृष्णों बहुपत्नाको वर्तते. अतोऽहं मम स्वसारं सपत्नीनां कष्टे पातयितुं न शंछामि. यतः-वरं रंक कलत्रत्वं / / 18 वर वैधव्यवेदना // वरं नरकवासो वा / मासपल्याः पराभवः // 1 // अतः स शिशुपालनृप एव तस्या यो| ग्यो वरोऽस्ति, तेन सह परिणीता च सा भृशं शोभां प्राप्स्यति, यतः-हेम रत्नाश्रितं भाति / जयोत्स्ना चंद्राश्रिता पुनः // नागवल्ल्या मुखं यद्व-तथेयं तेन निश्चितं // 1 // इत्याद्युक्त्वा रुक्मि नृपेण स कृष्ण- दूतः पश्चाद्वालितः एवं निराशाभूतः स दूतस्ततो निःसृत्य दूत धाकृष्णपार्श्वे समागत्य रुक्मिनृपोक्तं तवे वृत्तांतं कथायामास.. ... : :R ॐॐॐॐ Gunratnasuri M.S. Jun Gun Aaradhi

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15