Book Title: Sarasvatini Garima
Author(s): Gajanan Dave
Publisher: Rashtriya Itihas Ujagar Yojna

View full book text
Previous | Next

Page 195
________________ ८५. पत्नी षोडशी १. उदूढम त्रैव पित्रोः कृत्वा विरह दुःखिनी । तस्या उद्धरणार्थाय पत्नीपिंण्डम ददाम्यहम् । २. दासीय गृहकार्येषु या कृता दुःखयोगिनी । तस्या उद्धरणार्थाय पत्नीपिण्डम ददाम्यहम् । यामंपर्यचरन्नित्यमन पेक्ष्यात्मनः सुखम । तस्या उद्धरणार्थाय पत्नीपिण्डम ददाम्यहम् । स्वश्रुयातुन नान्दादि तर्जनेनाय दुःखिता । तस्या उद्धरणार्थाय पत्नीपिण्डम ददाम्यहम् । नो या कर्तुमनुवृत्ति कष्ट बन्धुवमन्यतः । तस्या उद्धरणार्थाय पत्नीपिण्डम ददाम्यहम् । मत्पूर्वं स्वपित नो वाऽप्पुत्थितं मदनन्तरम् । तस्या उद्धरणार्थाय पत्नीपिण्डम ददाम्यहम् । ७. मय्यजग्घेऽशनामुग्रामपि याऽसहतस्वयम् । तस्या उद्धरणार्थाय पत्नीपिण्डम ददाम्यहम् । ८. इषदप्याकुलं थामामवेष्य व्यथिताऽभवत । तस्या उद्धरणार्थाय पत्नीपिण्डम ददाम्यहम् । .. धर्मे चार्थे च कामे च ययामयासहोषितम् । तस्या उद्धरणार्थाय पत्नीपिण्डम ददाम्यहम् । १०. अहमेवेश्वराधियात ययाऽन्वहमुपासितः । तस्या उद्धरणार्थाय पत्नीपिण्डम ददाम्यहम् । ११. न स्वप्ने मनसाऽप्येषा परपुंसानुवर्तिनी । तस्या उद्धरणार्थाय पत्नीपिण्डम ददाम्यहम् । १२. रेतोरुपेण यद्योनौ गर्मी भूयऽप्य पीडयम् । तस्या उद्धरणार्थाय पत्नीपिण्डम ददाम्यहम् । १३. गर्भगोऽप्यात्मजग्घान्ने मति राप्यायितो मुद्रा । तस्या उद्धरणार्थाय पत्नीपिण्डम ददाम्यहम् । १४. अवत्सा मृतवत्सा वाऽजीवद्रत्साऽवकेशिनी । तस्या उद्धरणार्थाय पत्नीपिण्डम ददाम्यहम् । १५. पुंनाम्नो नरकाक्षाता नापन्न इति दुःखिता । तस्या उद्धरणार्थाय पत्नीपिण्डम ददाम्यहम् । १६. आत्मज्यानिर्भर्तुरर्थे यावजीवमिति-कृता । तस्या उद्धरणार्थाय पत्नीकि ददाम्यहम् ।

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204