Book Title: Sarangmuni Pranit Sukti Dwatrinshika
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan
View full book text
________________
September-2006
व्याख्या
यदा कञ्चिद् वल्लभं विमुखं त्यक्तपूर्वरागं, हे विदुर ! चतुर इत्यामन्त्रणं, त्वं प्रेक्षेथाः पश्येस्तदा विदूरं अत्यन्तदूरं गत्वेति शेषः, वस वासं कुरु मा तत्र तिष्ठेति शिक्षा, क इवेति ? यथा जलस्वरूपं वर्षासु सपङ्कं निरीक्ष्य, 'मोतचर' इति मुक्ताभुक् हंसपक्षी मरुदेशे न तिष्ठति, वल्लभं जीवनं [जलं इति यावत्] विरङ्गं दृष्ट्वा दूरं मानससरसिं गत्वा सुखं वसतिइति वाक्यशासनमङ्गीकार्यमिति भावः ॥ २३ ॥
-
-
तदा पूर्वोक्तं दूरवासस्वरूपं तत्कालमेवाऽविमृष्टं कथमाश्रयणीयमिति शङ्कापनोदाय भूयस्तदेव कारणं कथयति
मूल दोहा
वल्लभ विरचि बिरंग हुआ, दोहि न हित के हेत ! इकु कुमीत अरु सेतकच, समदुहु के संकेत ||२४|| रे सज्जन ! यदेति शेषः, वल्लभोपि विरच्येति दोषग्राही भूत्वा विरङ्गो भवति, प्राक्तनरङ्गमुत्सृजति, तदा हितहेतुः सुखकारणं न भविष्यति इति विचिन्त्यम् । यदुक्तम्
व्याख्या
-
"भग्ने चित्ते कुतः प्रीति- रथोऽप्रीतौ कुतः सुखम्
व्याख्या
Jain Education International
33
71
[
इत्यादि ।
उभयोः सदृशः
तत् सदृशौपम्यहेतुद्वयं वक्ति, तत् कथमित्याह सन: सङ्केतोऽर्थात् दृष्टान्तो यथा, कयोरुभयोः ? - एकं तु कुमित्रं - कुसज्जनः, द्वितीयः श्वेतः कचः, तयोरिति तावपि पूर्वं वल्लभौ यथा कथञ्चिद् भव्यतया रक्षणयोग्यौ । परं विरङ्गौ मर्मप्रकाशि- पलितरूपौ भवतस्तदा सुखोत्पादननिमित्तं निराकुरुतामेवेति रहस्यम् ||२४||
]
अथ पूर्वोक्तस्वरूपो यदैकः कश्चिद् दुर्मनाः जनः पुनरेकं पलितं भवति, तदा स्वशक्त्यनुरूपं तस्य त्यजनं क्रियते एव परं यदा द्वयमपि कुसज्जना: कुकचाश्च बहवो, यत्र तत्र विरुद्धं बहुशच्चिन्तयन्ति तदा काऽनुशिष्टिरिति प्रस्तुतमाचष्टे -
मूल दोहा
For Private & Personal Use Only
बहु मिलि रहि बिरूप, विधि मत तब सेवहु मीत । इक कारिक तिलपिंडकी अरु, भर पलीअण की रीत ॥२५॥ यदा बहवो मिलित्वा सम्भूय, विरूपविधि, दुःखो
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18