Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 7
________________ या हैमव्याकृती ते कृतिरनुगमिता सिन्धुनाम्ना सद्वितीया, या च न्यायप्रभाख्या नयमननकृतिः सप्तमी कतिर्या ।। न्यायालोकस्य वृत्तिः कृतिरतिवितता सम्मतिग्रन्थति-- स्सैषा कीर्तिस्त्वदीया जयति भुवि सदा त्वं नमस्यो न केषाम् ?॥७॥ या तेऽनेकान्ततत्त्वानुगमनप्रवणा सूत्रतत्तिरूपा, स्पृश्यास्पृश्यव्यवस्था कृतिरपि विमला मूर्तिमानण्डनाम्नी ।। वादे तत्त्वव्यवस्था परवचनघटायद्वितीयो प्रतापोविश्वव्यापी तवेदं गुणलवकथनं कः स्तुती ते प्रवीणः ॥८॥ एतद्गुर्वष्टकेन प्रतिदिनमुषसि स्तौति सायं च भक्त्या, यः कश्चिमूरिवर्य सुरनगरगतं नेमिसूरि गुणाढयम् ॥ स स्याद्विद्वत्पधानः प्रसरति कविता तन्मुखात्कल्पनाया. भूपत्रातानुगम्यो भवति च विजयी वादिनां सत्सभायाम् ।।९।। श्रद्धा ने च तार्थे भवति हृदयगा मुक्तिमार्गप्रवृत्तिः च्याघातो नैव वादे नहि भवति कथा विघ्नलेशी मुधर्मे ॥ विज्ञानां पूज्यभावं कलयति सततं विश्वविख्यातकीति--- लब्धा रत्नत्रयाणामविरतपठनादस्य यात्याशु मुक्तिम् ॥१०॥ यस्य श्रीनेमिमूरिगुरुपरमगुरुस्सर्वतन्त्रस्वतन्त्रः, मूरिर्विद्यैकमूर्तिर्गुरुगुरुरुदयो मुक्तिमार्गकलीनः । सूरिः श्रीनन्दनाख्यो गुरुरमितमतिः कल्पनाकल्पवृक्षः, सन्दब्धं स्तोत्रमेतद् गुरुरतगणिना पं-शिवानन्दनाम्ना ॥११॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 228