Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 5
________________ - - - - - - - - - - - - - - - - -- i - - - .4. -- ns -- 1 - - - til परमपूज्यपरमोपकारि-प्रत्यूषाभिस्मरणीय-शासनसम्राट+ सूरिचक्रचक्रवर्ति- सर्वतन्त्र--स्वतन्त्र-तीर्थोद्धारक-बालबा-- चारि-परमदयालु-पूज्यपाद -तपागच्छाधिपति-भट्टारकाचार्यI महाराजाधिराज श्री श्री श्री श्री श्री श्री १००८ श्री विजभयनेमिसूरीश्वरमहाराज-परमगुरुभगवतां । स्तोत्रम् । (नग्धराछन्दोबद्धम् ) चन IMAR RSS आजन्मब्रह्मचारिन् ! गुरुपरमगुरो ! नेमिसूरीश ! तेऽहं, भक्त्या म्त तुं प्रवृत्तोऽमलमतिविमवैनोपहास्यो गुणांशम् ।। ज्ञात्वेदानी समीपे त्वयि गुणनिचयं गीपतिः स्तोतुकामो, . मन्ये स्वाशक्तिभीत्या परिकरघटने व्यग्रचित्तो नितान्तम् ॥१॥ कान्तं व्याख्यानमेकं नहि तव सकलं कान्तमेव प्रचारं, शिक्षाशिष्येष्वा तव परचरणं तीर्थमाहात्म्यवृद्धिः ॥ कादम्बोद्धारवार्ता तव भुवि विदिता त्वत्प्रयत्नानुभावात् , तीर्थ सिद्धाचलादिप्रगुणितविभवं श्राद्धवस्मरक्ष्यम् ॥२॥ साक्षाद्वाग्देवता ते मुखकमलगता सर्वशास्त्रानुगम्या, सिद्धान्तोद्गाररम्या मितिनयभजनाकान्तनिक्षेपमन्या ।। सन्मान्या धीधनानां परमतकुहनोन्मूलनानेकमाना, मव्या भव्यैरुपास्या जयति जिनवरोदारजन्या सुधन्या ||३||

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 228