Book Title: Sanskrit Text Of Saddantavadana
Author(s): J W De Jong
Publisher: J W De Jong

Previous | Next

Page 4
________________ 286 J. W. de Jong samväde yadi me khedam spṛśaty eṣa mahāyaśaḥ / tat kim sangamavāmāya kāmāya na prakupyati // 74 maunakopäd bhagavatas tanutyagam karomy a (C 238a) ham/ ärädhyaḥ kim virodhyante pränadhäraṇacintaya // 75 svärthakale prasannaya pararthe kupitaya ca / namaḥ kärunyapurnaya jinaya jitamanyave // 76 vratatyagodvegaḥ svajanaviditaḥ Silavirahaḥ samāsanno garbhaprasavasamayaḥ samsayamayaḥ 1 iti kleśaśrenim katham iva sahante paravipadvisoke loke 'smin kusumasukumārā yuvatayaḥ // 77 iti (P 235b) tasyä bruväṇāyāḥ prasṛta dantacandrikā / (A 200+b) cakre satyamukhambhojamaṇḍaläkäramilanam // 78 jinopavijane sakraḥ kṣaṇam niścalacamaraḥ / tammāyāvismayenaiva prayayau nirnimeṣatām // 79 cakāra varuṇaḥ prodyatkapolasvedabindubhiḥ/ vyājavākyam iväkarnya karṇaprakṣalanam muhuḥ // 80 vahner manyuvašeneva taptasyasatyabhāṣaṇāt / syämälä dhumamaleva babhrāma bhṛkutimukhe // 81 tasyaḥ krūranikāre 'pi nirvikāram jinänanam / dṛṣṭvā kuverapramukhā mukhäni dadṛśur mithaḥ // 82 candakopollasatkampagandatänḍavikundalāḥ / kṣiti (B 88a) päläḥ kṣaṇam cakruḥ kṣapanakṣapane matim // 83 mukhendumandale sästur bhikṣünām nyastacakṣuşăm / puraḥ prakopatimiram jātam jätam asiryata // 84 tataḥ surapatiḥ kopan nirmame müşakadvayam / yabhyam kṛttam papätäsya därupātram nibandhanat // 85 pracyutam dadṛśuḥ sarve därupätram mahitale / manoratham tirthikānām iva cchinnävalambanam // 86 sahasă patite tasmin hähäkäre samutthite / nimimila tuṣāreņa mlānā pankajinīva să || 87 aho dagdhāsmi daghäsmity uktvä prajvaliteva să kṣaṇāt tenaiva dehena papäta narakanale // 88 tato jagada sarvajña (A 201+a)s tatpapaśravanodbhavam / samayann iva samtäpam dantendukiranair disām // 89 patakena duruktena patitaiṣa tapasvini / kim kurma (C 238b) karma nabhuktam kṣiyate kila kalavat | 90 abhuj janmäntare 'py eṣa sadveṣā sutarām mayi/ adyapi doṣaseṣena tenaiva paritäpitä // 91 kriyate kim sadaivaste ragadveṣādivāsanā / antaḥ süteva jantunām prāgjanmäntarasamtatā // 92 taptasya ka (P 236a) rmakalitasya vikhanditasya rupäntareṣv api punaḥ punar ahatasya / sisopamasya hi malam malinasya jantor naiva kṣayam kṣapanayuktiśataiḥ prayati // 93 viṣoşma nirvanam vrajati manimantrauṣadhibalaiḥ prašantim niyante jvaladanalamäläs ca salilaiḥ / The Sanskrit text of the Saddantavadana na yatnair apy eṣa prasamam akṛśadveṣadahanaḥ prayaty antaḥsayi janavanamanaḥkotaragataḥ // 94 pura himagireḥ pärsve dakṣine tuhinadyutih / (B 88b) suvarnatilakakirnah saddanto 'bhüd dvipädhipaḥ // 95 tasya bhadra subhadra ca karinyau pritiśälinaḥ / viśrambhasubhage bhogasambhogarhe babhüvatuḥ // 96 (A 201+b) kadäcit kelisamsaktaḥ sa subhadraya / mandäkinyām sarojinyām vilaläsa viläsavän / 97 tatkaräkṛṣṭahemäbjasamuddhütälimandalaḥ / 287 abhun nabhaḥśriyaḥ sphäramäyüracchatravibhramaḥ // 98 samträsavidrutas tasya hamsas taralaviplavaiḥ / asakṛc cakrire valgukarnacamaracārutām // 99 tasya jäyä karakirṇavärišikarapurită. bhuşiteva babhau kumbhasthalinakṣatramälayā // 100 priyasparśan milanmukulitadṛśaḥ srastasaralan karägrän muñcantyäḥ sarasavyasanikundadhavalam / priyāyāḥ premärdram pranayam iva saubhagyapisunam sa cakre lilänkam kanakakamalam kumbhayugale // 101 präṇeśahastavinyastahemämbhojavibhāṣitām / drstva sapatnikām bhadrā mudriteverṣyayabhavat // 102 sacintayad aho käntakaranyastāvatamsakā / vi (C 239a) bhati liläbharaṇā subhadra bhagyabhagini // 103 viläsälasagaminya bhartṛmänena bhūyasa / na (A 202+a) syäḥ karoti kamalam kam alamkäravibhraman // 104 abhäram gauravopetam nirgranthadṛdhaba (P 236b) ndhanam / patiprasädasadṛśam yoṣitām nästi bhüṣaṇam // 105 manonnatiyutām etäm kuñjarendrena kurvata / asaubhagyamayaḥ pāmsupüraḥ śirasi me 'rpitahḥ // 106 parityajya ta (B 89a) num tasmad avamänahatām imam / janmäntare bhavisyami patyur jivitahāriņi // 107 itirṣyaviṣasampurna nägi munitapovanam | gatväntike vṛddhamuner äryäṣṭängasamanvitam // 108 upavasam samadaya praṇidhänāya sa vyadhāt / präptäyä rajapatnitvam şaḍdantasya vipäṭitaiḥ // 109 dantaiḥ kridäsanam cäru bhūyaj jātismṛtiś ca me / babhuvur manuṣäläpäs tasmin käle hi kunjaraḥ // 110 ity uktvä parvatotsangat krürä tatyāja sā vapuḥ / svasarire 'pi käluṣyad yoṣitām paruṣaḥ kramaḥ // 111 tataḥ sä käsinagare brahmadattasya bhüpateḥ / mantriṇaḥ khanditakhyasya kalena (A 202+b) tanayabhavat // 112 mahämätyasutā satha bhadra näma varananā / bhübhuja brahmadattena dṛṣṭa yauvanaśälini // 113 pariniya smarakṛṣṭaḥ sa tam lalitalocanăm / antaḥpuraḥsahasrānām premņā murdhni nyaveśayat / 114 gadhaprarüḍhaviśrambha sä kadäcin mahipatim / babhäşe pranayarambhasambhävitamanobhava // 115

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9