Book Title: Sanskrit Text Of Saddantavadana
Author(s): J W De Jong
Publisher: J W De Jong
Catalog link: https://jainqq.org/explore/269710/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ J. W. DE JONG THE SANSKRIT TEXT OF THE SADDANTAVADANA * The story of the six-tusked elephant is found in Päli, Sanskrit, and Chinese sources. It has been studied by Léon Feer and Alfred Foucher'. A Sanskrit version is found in the Kalpadrumāvadānamālā (K) and in two manuscripts of the Bodhisattvävadänakalpalată (AK) in the Univer Isity Library in Cambridge. However, in these two manuscripts this story is a later addition. The Paris and Cambridge manuscripts of K contain 29 stories. The 25th is the Ṣaddantävadäna. Another manuscript of K, belonging to the Asiatic Society of Bengal, goes back to a different recension and does not include the Saddantavadana3. In the Paris and Cambridge manuscripts of K the Saddantävadāna consists of 224 verses. The AK version of the story is made up out of the following 110 verses of these 224 verses: 5, 59-123, 144-161, 166-184, 190 and 193-198. Eight verses (A-G in the following edition) have been added but most of them are base upon corresponding verses in the K version: A see 7ab and 10ab, B see 10cd and 11cd, D see 55a and 57cd, E see 58, G see 165, H see 191. Verses A-G are added between the following verses: A-E Between 5 and 59, F between 123 and 144, G between 161 and 166 and H between 190 and 193. The Paris manuscript of K is much more carefully written than the Cambridge manuscript, which, for instance, often omits visargas and I am much obliged to F. B. J. Kuiper for his helpful criticism of the first draft of this article. 1. For a bibliography see ET. LAMOTTE, Le traité de la grande vertu de sagesse, Tome II, Louvain, 1949, pp. 716-17. 2. Cf. The Bodhisattvävadanakalpalatd and the Saddantāvadāna, Buddhist Thought and Asian Civilization. Essays in Honor of Herbert V. Guenther on his Sixtieth Birthday, Emeryville 1977, pp. 27-38. 3. Cf. RAJENDRALALA MITRA, The Sanskrit Buddhist Literature of Nepal, Calcutta, 1882, pp. 290-301; YUTAKA IWAMOTO, Bukkyo setsuwa kenkyu josetsu, Kyoto, 1967, pp. 169-170. Page #2 -------------------------------------------------------------------------- ________________ 282 other final letters. In the critical apparatus these and other unimportant misspellings in the Cambridge manuscript have not been noted. Of the two Cambridge manuscripts of AK the first (A) is an old manuscript, written in 1302, but corrected by another hand. The second (B) is a modern manuscript of secondary importance. Speyer, who edited the Avadana of Subhuti (the 10th story of K) on the basis of the Paris and Calcutta manuscripts, remarked that the two manuscripts appear to be independent from each other, though they go back to a common source. Different readings in several verses (59d, 69a, 111b, 156a, 167c and 194a) show that the AK version of the story is based upon a slightly different recension. J. W. de Jong In the following edition of the Saddantāvadāna several problems remain unsolved. It is perhaps useful to list the verses which are unsatisfactory from the point of view of either the text itself, or its meaning, or, finally, the metre: 13b, 29a, 52c (pradattva), 74, 78c, 83b, 112c (read panditakhyasya?), 120cd, 133a (rasävarṇī), 144c (read -lakṣyo?), 181c, 185cd, Cd (saksanaiḥ), 200c (metre), 200d (samsärägramanu-), 210b (moho?), 216d (read nar(a)kāc?), 224d (read (a)mita-?), 224d (pramodāḥ). The numbers of the verses found also in the AK version are printed in italics. A atha rājā nṛpo 'sokaḥ punar evam pramoditaḥ / upaguptam gurum natvä kṛtāñjaliputo 'bravit // 1 bhadanta śrotum icchami punar anyat subhāṣitam / sarvasattvahitārthāya tat pravaktum samarhasi // 2 iti vijñāpite tena räjñāśokena bhābhujā / upagupto yatindro 'sau punar evam abha (P 233a) șata // 3 B C P śṛņu rajan mahabaho yatha me guruņoditam / tava pritya tathedänim vakṣye 'ham tat samasataḥ // 4 4. Cf. Textcritical Remarks on the Bodhisattvävadanakalpalata, Tokyo, 1979, pp. 4-5. 5. J.S. SPEYER, Avadanašataka, St-Petersburg, 1902-09, p. XXXVII. śvāsāyāsair jvalati sujanavarjane durjanāgnis tenaivāsau kanakakalaya suddhim āvāti sädhuḥ / ratnam bhati prakharamukha (A 199+a) rakruraśānāvagharṣaiḥ käntir vyaktim vrajati ca rajomarjanair darpanasya || 5 Abbreviations AK Cambridge MS Add. 1306. Cf. C. BENDALL, Catalogue of the Buddhist Sanskrit Manuscripts in the University Library, Cambridge, Cambridge, 1883, pp. 41-43. AK Cambridge MS Add. 913. Cf. BENDALL, op. cit., pp. 18-20. K Cambridge MS Add. 1590. Cf. BENDALL, op. cit., p. 131. K Paris, Bibliothèque Nationale, fonds sanscrit nos. 26-27. Cf. JEAN FILLIOZAT, Catalogue du fonds sanscrit, Fascicule 1, Paris, 1941, pp. 14-15. The Sanskrit text of the Saddantàvadāna tadyatha ca puraikaismin samaye 'sau tathāgatah / sambuddho bhagavam lokahitam kartum upacarat // 6 campapurya upäranye gargakhätäbjinitate / jinäśrame mahodyane vijahāra sasāmghikaḥ // 7 tatrapi sarvalokaiś ca sadevasuramănuṣail / lokapalaganais capi pariväraganaiḥ saha // 8 sa räjämätvapaurais ca parivṛtaḥ puraskṛtaḥ/ satkṛto manito nityam pujitaḥ sampravāritaḥ // 9 Sakrapramukhadevendrais caturbhis capi rajabhiḥ / maharṣibhiś ca jusṭāyām sabhāyām samupasthitaḥ // 10 ratnasimhasanäsinah sambuddho bhagavan jinah / adimadhyäntakalyanam didesa dharmam uttamam // 11 aträntare sa papistho devadatto 'timatsari / bhikṣucaryam samäśritya taträpi samupayayau // 12 gatva sa sahasă tatra kṣapaṇakāśramam asritaḥ / atha kṣapanakan sarvän samupetyabravit tatha // 13 bhavantaḥ śrüyatām vakyam yan maya hitam bhāṣitam / hitam väpy ahitam va no (C 236a) bhavadbhis tad vicāryatām // 14. yo hy asau śramano buddhaḥ sarvajñaḥ sugato yatih / sambuddho bhagaväñ chästä dharmarajas tathāgataḥ // 15 ṣadabhijño mahāyogi sarvalokavinayakaḥ / dese dese ca sarvatra sarvañ jitvabhimanikaḥ // 16 mahato 'pi janañ chresthän yatimś ca brahmacarinaḥ tapasvino maharṣimś ca tirthikan brahmanan api // 17 ṛddhya jitva vasi (P 233b) kṛtya svaśasane nivesayan / svadharme sampratisthäpya bhikṣün kurvams tathacarat // 18 atrapi ca samāyāto bhavato 'pi jigiṣaya / tad bhavadbhiḥ samadhanam kartavyam hi samantataḥ // 19 bhavanto 'py atra sastāraḥ sarvaśästrärthakovidāḥ / sarvavidyakalāvijñā mahābhijñā visāradaḥ // 20 nihkleśa yogino dhira brahmavido jitendriyaḥ / mayadharmavinirmukta nirlepaś ca niranjanaḥ // 21 saräjämatyalokaiś ca paurikaiḥ samahajanaiḥ / satkṛtä mänitä nityam vandyamānās ca pujitāḥ // 22 stuvamanas ca sarvaiś ca gurukṛtāḥ prasamsitäḥ / Sraddhayopasthita nitvam sarvopakaranair api // 23 evam sarve mahantaḥ stha maheśäkhya yatiśvarāḥ / arhanto viditätmanaḥ svadharme sampratisthitaḥ / 24 tat katham saranam gatva śramanasya vase sthitaḥ / svadharmapatita bhraṣṭaḥ praśobhedhvam hi nighnitäḥ // 25 avasyam bhavataḥ sarvan jitva 'sau sarvatha jinah / svasäsane vasikṛtya kuryad bhiksun balad api // 26 yadi yayam hathat tasya saranam na gamisyatha / nigrahitva balenasau narake vo nipatayet // 27 tataḥ sarve 'pi yuyam tu parikhinnäs tapasvinaḥ / ihämutra paribhraṣṭā vicaredhvam mahitale // 28 283 Page #3 -------------------------------------------------------------------------- ________________ 284 J. W. de Jong kim teṣām balair viryair gunair mantraiḥ samṛddhibhiḥ / ṛddhi (C 236b) siddhiprabhavaiś ca ye caranti ripor vase // 29 iti maya hitam proktam bhavatam hitakarane / tat suguptam samadhava samcaradhvam samähitäḥ // 30 ity asau pratibhāṣvaitan sarvan kṣapaṇakāms tatha / devadatto yati bhikṣuḥ svam asramam upašrayat // 31 iti tenoditam śrutvä sarve kṣapanaka api/ vismayoddhatacittas te viṣāditä nişedire // 32 tatra ye sädhavo dhiraḥ saddharmaguṇavāñchitaḥ/" sä (P 234a) dhu śroṣyamahe dharmam iti harṣän niṣedire // 33 tatra ye madhyamah kecit sambuddhagunakautukat / vismayatrasaviṣannah samkṣubhita nişedire // 34 ye capare mahāduṣtä matsaräkräntacetasah / madamänābhiṣangäs te sarve tv evam pralepire // 35 kva vāsau śramano buddhaḥ kva vayam brahmavedinah / kim tasya vidyate jñānam vayam evätra yoginaḥ // 36 ko va tasya guruḥ śästä sa ägacchatu no 'grataḥ / kim tena vaditum sakyam asmākam purato hi kaḥ // 37 athätraika upayajñaḥ kaścit kṣapanako yatiḥ / tän sarvan samupāmantrya dṛṣṭvaivam pratyabhāṣata // 38 Sṛnudhvam madvaco yuyam maya yat tat pravakṣyate / yenasya śramaṇasyäpi yasodiptir nipatyate // 39 manino hi yasoghate hata iva vibhagnitäḥ / nirutsāhā nirälamba gaccheyur maranam dhruvam // 40 Śramano 'yam mahadhiraḥ ṣadabhijño jinesvaraḥ / yena märagaṇān jitvā saddharmam samprakasitam // 41 tathatra śramano bhikṣuḥ sarvalokavinayakaḥ / sarväml lokän vinirjitya svadharme samnivesayet // 42 asman api tatha jitva vasikartum ihāgataḥ / tad avasyam munindro 'yam śravakan no harisyati // 43 yady atra samsthitaś cayam saddharmam samprakāśayet / sarvāml lokān vašikṛtya kuryāt svaśrävakan khalu // 44 tato 'mibhir janaiḥ sarvaiḥ sanṛpātmā (C 237a) tyapaurikaiḥ / satkṛto manito nityam samuddiptayasa bhavet // 45 tato 'smän sarvatha jitva svavase 'sau nayiṣyati / kenayam Sakyate jetum gunavirvaparakramaiḥ // 46 naivātra vidyate kascit tridhätubhuvanesv api/ yaḥ śaknuyaj jinam jetum gunadharmaparakramaiḥ // 47 tasmad asya yaśämsy evam ghatayitvä prayatnataḥ / gunamāno vighätavyas tad upayais tu sakyate // 48 anyais tu vividhopäyair vije (P 234b) tum na śakyate / jino hi bhagavan dhiraḥ sarvamäyävicakṣaṇaḥ // 49 tad upayam kariṣyami tasya yasovighātane / mätra yüyam viṣannäḥ sta niräsankaḥ prasidata // 50 iti tenoditam śrutvā sarve te yatayo 'pi tat / anumodya tathästv evam kuruşveti babhäṣire // 51 The Sanskrit text of the Saddantāvadāna 285 athāsau kṣapano 'py atra kāminim sundarim rahah / samamantrya suvasträni pradattvä samabhäṣata // 52 vatse 'yam śramano bhikṣur asmaddharmavinindakaḥ / asmatkulavinäsärtham iha samghaiḥ sahāgataḥ // 53 tataḥ svakularakṣärtham yasas tasya vighataye / bhavati tatsabhämadhye gatvaivam samprabhāṣatām // 54 tvatta eva sagarbhäsmi tat katham pratipadyate / tvam evam karuṇāvādī satyam cara dayanidhe // 55 kvacic capi janaiḥ prste sarvatra ca samantataḥ / jinabijät prajāto me garbho 'yam iti kathyatām // 56 iti väkyair jinendro 'sau paribhāṣya sada tvaya / pataniyo yaŝo hatvä diptir yenäsya samyati // 57 ity anartharthina tena prarthita taruni rahaḥ / vasträntar därupätrena garbham kṛtvä kṛśodari // 58 khalamaitriva capalā krūra durjanadhir iva / cañcāmānavikā nāma sanais tatheti sa yayau // 59 bibhrāna prakatam vyajarägavṛttam ivāmsukam / abhicārahutasyagneh Sikhakhandam ivāruņam // 60 (C 237b) vadanti vakratvam lalitavalitabhravilasitair dadhānā tīkṣṇatvam taralanayanapangayugale / vahanti sam (A 199+b) gharṣoddhatakucayugakṣmakathinatam svabhāvam lolatvan nijam iva ninaya prakaṭatām // 61 iyam papiyasi yati Sästuḥ satayitum yaśaḥ / karnasparśam itīväsyäś cakratur locane muhuḥ // 62 nirlajja lajjamäneva sä vyäjavi (P 235a) natanana / upasṛtya Sanair vätaloleva viṣavallari // 63 tasthau bhagavataḥ pārśve paśyantīnām savismayam / tapovanakuranginam haranti netracäpalam // 64 sarvajñas tām samalokya mayam mohamayim iva / adyapy asyaḥ paridveṣaśeṣo 'sav ity acintayat // 65 pragalbhäpy apragalbheva să śanair mṛduvädini / üce dantāmsukacchannamukhi lineva lajjaya // 66 silaviplavaśapo 'yan tapo va strijanocitaḥ / agre yad atyanucitam sücyate mahatum api // 67 pranayaprarthitaḥ purvam paścät parihṛtädarah / striyo rahasyabhedinyo bhavanti vigatatrapaḥ // 68 anena guruņā sastrā satām dharmopadesina / aham vratavati svairam ukte (A 200+a) na kim ataḥ param || 69 anyadarsanayuktāyā vidveṣād yadi viplavaḥ / kṛtaḥ satam amanena tat kim asya gunocitam // 70 (B 87b) tarunye vratasamyuktä vrate silavinākṛtā / Silabhramse sagarbhaham aho dhig mam adhaścyutäm // 71 sarvopadeṣṭa bhagavan eṣa eva bravitu me asannaprasavä bälä kim karomy aniketand // 72 prasavayaiva me tävat samvidhanam vidhiyatām / jätaḥ sisus cet ko doṣaḥ so 'pi śästä bhaviṣyati // 73 Page #4 -------------------------------------------------------------------------- ________________ 286 J. W. de Jong samväde yadi me khedam spṛśaty eṣa mahāyaśaḥ / tat kim sangamavāmāya kāmāya na prakupyati // 74 maunakopäd bhagavatas tanutyagam karomy a (C 238a) ham/ ärädhyaḥ kim virodhyante pränadhäraṇacintaya // 75 svärthakale prasannaya pararthe kupitaya ca / namaḥ kärunyapurnaya jinaya jitamanyave // 76 vratatyagodvegaḥ svajanaviditaḥ Silavirahaḥ samāsanno garbhaprasavasamayaḥ samsayamayaḥ 1 iti kleśaśrenim katham iva sahante paravipadvisoke loke 'smin kusumasukumārā yuvatayaḥ // 77 iti (P 235b) tasyä bruväṇāyāḥ prasṛta dantacandrikā / (A 200+b) cakre satyamukhambhojamaṇḍaläkäramilanam // 78 jinopavijane sakraḥ kṣaṇam niścalacamaraḥ / tammāyāvismayenaiva prayayau nirnimeṣatām // 79 cakāra varuṇaḥ prodyatkapolasvedabindubhiḥ/ vyājavākyam iväkarnya karṇaprakṣalanam muhuḥ // 80 vahner manyuvašeneva taptasyasatyabhāṣaṇāt / syämälä dhumamaleva babhrāma bhṛkutimukhe // 81 tasyaḥ krūranikāre 'pi nirvikāram jinänanam / dṛṣṭvā kuverapramukhā mukhäni dadṛśur mithaḥ // 82 candakopollasatkampagandatänḍavikundalāḥ / kṣiti (B 88a) päläḥ kṣaṇam cakruḥ kṣapanakṣapane matim // 83 mukhendumandale sästur bhikṣünām nyastacakṣuşăm / puraḥ prakopatimiram jātam jätam asiryata // 84 tataḥ surapatiḥ kopan nirmame müşakadvayam / yabhyam kṛttam papätäsya därupātram nibandhanat // 85 pracyutam dadṛśuḥ sarve därupätram mahitale / manoratham tirthikānām iva cchinnävalambanam // 86 sahasă patite tasmin hähäkäre samutthite / nimimila tuṣāreņa mlānā pankajinīva să || 87 aho dagdhāsmi daghäsmity uktvä prajvaliteva să kṣaṇāt tenaiva dehena papäta narakanale // 88 tato jagada sarvajña (A 201+a)s tatpapaśravanodbhavam / samayann iva samtäpam dantendukiranair disām // 89 patakena duruktena patitaiṣa tapasvini / kim kurma (C 238b) karma nabhuktam kṣiyate kila kalavat | 90 abhuj janmäntare 'py eṣa sadveṣā sutarām mayi/ adyapi doṣaseṣena tenaiva paritäpitä // 91 kriyate kim sadaivaste ragadveṣādivāsanā / antaḥ süteva jantunām prāgjanmäntarasamtatā // 92 taptasya ka (P 236a) rmakalitasya vikhanditasya rupäntareṣv api punaḥ punar ahatasya / sisopamasya hi malam malinasya jantor naiva kṣayam kṣapanayuktiśataiḥ prayati // 93 viṣoşma nirvanam vrajati manimantrauṣadhibalaiḥ prašantim niyante jvaladanalamäläs ca salilaiḥ / The Sanskrit text of the Saddantavadana na yatnair apy eṣa prasamam akṛśadveṣadahanaḥ prayaty antaḥsayi janavanamanaḥkotaragataḥ // 94 pura himagireḥ pärsve dakṣine tuhinadyutih / (B 88b) suvarnatilakakirnah saddanto 'bhüd dvipädhipaḥ // 95 tasya bhadra subhadra ca karinyau pritiśälinaḥ / viśrambhasubhage bhogasambhogarhe babhüvatuḥ // 96 (A 201+b) kadäcit kelisamsaktaḥ sa subhadraya / mandäkinyām sarojinyām vilaläsa viläsavän / 97 tatkaräkṛṣṭahemäbjasamuddhütälimandalaḥ / 287 abhun nabhaḥśriyaḥ sphäramäyüracchatravibhramaḥ // 98 samträsavidrutas tasya hamsas taralaviplavaiḥ / asakṛc cakrire valgukarnacamaracārutām // 99 tasya jäyä karakirṇavärišikarapurită. bhuşiteva babhau kumbhasthalinakṣatramälayā // 100 priyasparśan milanmukulitadṛśaḥ srastasaralan karägrän muñcantyäḥ sarasavyasanikundadhavalam / priyāyāḥ premärdram pranayam iva saubhagyapisunam sa cakre lilänkam kanakakamalam kumbhayugale // 101 präṇeśahastavinyastahemämbhojavibhāṣitām / drstva sapatnikām bhadrā mudriteverṣyayabhavat // 102 sacintayad aho käntakaranyastāvatamsakā / vi (C 239a) bhati liläbharaṇā subhadra bhagyabhagini // 103 viläsälasagaminya bhartṛmänena bhūyasa / na (A 202+a) syäḥ karoti kamalam kam alamkäravibhraman // 104 abhäram gauravopetam nirgranthadṛdhaba (P 236b) ndhanam / patiprasädasadṛśam yoṣitām nästi bhüṣaṇam // 105 manonnatiyutām etäm kuñjarendrena kurvata / asaubhagyamayaḥ pāmsupüraḥ śirasi me 'rpitahḥ // 106 parityajya ta (B 89a) num tasmad avamänahatām imam / janmäntare bhavisyami patyur jivitahāriņi // 107 itirṣyaviṣasampurna nägi munitapovanam | gatväntike vṛddhamuner äryäṣṭängasamanvitam // 108 upavasam samadaya praṇidhänāya sa vyadhāt / präptäyä rajapatnitvam şaḍdantasya vipäṭitaiḥ // 109 dantaiḥ kridäsanam cäru bhūyaj jātismṛtiś ca me / babhuvur manuṣäläpäs tasmin käle hi kunjaraḥ // 110 ity uktvä parvatotsangat krürä tatyāja sā vapuḥ / svasarire 'pi käluṣyad yoṣitām paruṣaḥ kramaḥ // 111 tataḥ sä käsinagare brahmadattasya bhüpateḥ / mantriṇaḥ khanditakhyasya kalena (A 202+b) tanayabhavat // 112 mahämätyasutā satha bhadra näma varananā / bhübhuja brahmadattena dṛṣṭa yauvanaśälini // 113 pariniya smarakṛṣṭaḥ sa tam lalitalocanăm / antaḥpuraḥsahasrānām premņā murdhni nyaveśayat / 114 gadhaprarüḍhaviśrambha sä kadäcin mahipatim / babhäşe pranayarambhasambhävitamanobhava // 115 Page #5 -------------------------------------------------------------------------- ________________ 289 288 J. W. de Jong The Sanskrit text of the Saddantavadana pārsve tuhinasailasya saddantah kunjarah sthitah / vytah svapne maya drstah karinam pancabhi Saraih // 116 tasya taih patitair dantair asanamt Silpibhih krtam / icchami tvatprasddena pranayurhásmi te yadi // 117 Ivadandmatralabhyo 'yam vandhyas cent me manorathah / tadbhagnasaubhagyarucd kim mithydjivitera me // 118 iti tasyd gird rd(C239b)jd svapnam salyam amanyata / satydsatyavibhageșu nirviveka hi ragina // 119 khe puspam kusume me{P 237a)rur merumurdhni ra(B 89b)sdtalam/ vadantyah sneharohena pratyayaya urnāt striyah // 120 vyddhalubdhaka( A 203+a)m āhūya tatah pritivasikrtah/ rājā svapnam nivedyasmai cakre gajavadharthanam // 121 so 'bravid asti nopate maitrydh keligrhopamah / karunāmuditopekṣāvihari gajayathapah // 122 sa bhadrakalpiko bodhisattvah saltvavatam varah/ vivikte vasati Sriman alam tadvadhacintaya // 123 avadhyo nrpate rājan rajendro hi višesatah / tasmān naiva nihantavyo rakṣitavyo nrpena sah // 124 katham vd sakyate hantum mattanagaganair vytah / mahakdyo mahojasko mahaviryaparakrami // 125 tato 'pasarpaniyas te sarvasainyaganair api/ kenapi Sakyate naiva träsayitum sa dhiradhih // 126 yadi kopar praruştah syat sa saddantah pramddatah / sarvasainyaganan ekah kşanac chaknoti marditun // 127 tasmad ajeya eväsau sarvathapi kathamcana/ ajitvd ca katham tasya dantän utpåtayisyate // 128 tasmad etad akaryam te kartum naiva samutsahe / asakyesu hi mām rajan yojayitum na cárhasi // 129 dantair eva mahārāja karyam sarvatha yadi / tad anyadantinam dantan bhavate samupahare // 130 bahavas te grhe santi dantino danturā nrpa / tesām dantan samuikrtya karyam yat taih prakäraya // 131 iti tenoditam srutvā mantribhis canumoditam / rajapy evam pratisrutya tatha kartum santhala // 132 atha bhadrd rasävarni marva rajnias tad thitam sahasă samupetyaivam tam patim punar abravit // 133 prabho yatha pratiñatam kartavyam sarvatha khalu/ anyathā cen na soberhà nrpa hi salyarādinal // 134 necchāmi svāsanant cânyadantida/C 240amtaprakai pitam: tasyaiva dantino da(P 237b)ntain kalpitan i samarthaye // 135 tad yadi te mayi pritis taddantair eva karitam / asana me pradatavam anyaih krtant na roçave // 136 iti proktan favā srutva rāja kantavaće sthitah / aparam lubdhakan caivan samaldbravid rahah // 137 lubdhaka tvam mahaviras tan maya prarthite tvayi / yadi te 'sti mayi pritis tan me karyam prasādhaya// 138 ity evam prarthite rajna lubdhako 'sau pramoditah / krtanjaliputo natud nrparim tam samabravit // 139 sevako 'smi prabhoh svamims fat kartavyam vadasva me / sarvatha fat karisyami matra sankam krtha hrdi // 140 iti tena pratijñātam srutvd raja praharsitah/.. upahrtya suvarnani puras cainam samabravit // 141 himddrer daksine parsve saddanto 'sti mahadvipah / tasya dantan samutpatya mahyam darum samarhası // 142 ity ukte prabhund tena lubdhako 'tha prasaditah/ fatheti ca pratijnaya tata utthaya pragamat // 143 sa tatah prayayau rajaprasadavipulod yamah/ kasdyavasanalaksyabhiksucchadma himdalam // 144 aträntare sa nāgendrah kale meghamahiyasi / vilalasa sukhodagro nyagrodhasya taror adhah // 145 galagarjitasamvādi tasya paryanyanisvanah/ priyasakhasya prayayau Sravandnandabandhutdm // 146 samsarpinām sikaramdrutana sparsena nirmuktanidaghadaghah / dhārāraväkarnanalinakarnam sa pārsvasaktam avadat subhadrām // 147 labdhodayah snigdhatayeva kamam tāpam harantah sahasă pareşam / ete dayārdrā iva puritasah payomucah pasya samullasanti // 148 (A 203+b) samudbhüto nāyam pathikaramanimohasamayah samiho meghānam kuvalayavanaśyamalarucih / tad utprekşya tryakşekanadahanasamtäpapi(P 238a)śunair anangasyāngarair (C 2405) nabhasi vihito dhümanivahan // 149 iti bruvanam dayitam sānandam jaladodayat/ subhadra pārsvam alokya sankiteva tam abhyadhat // 150 esa krūratarākārah puruşah parisa(B 90a)r pati/ mama samdarsanendsya kampate cakitam manah // 151 meghasamgha ivānaryah karoti kaluşam kşanat/ Śarat kāla ivdryas tu prasadayati mänasam // 152 iti jāyāvacah śrutvā dhirah kunjarayuthapah/ tam drstva drgvibhāgena pratyabhasata vallabham // 153 abalasulabham bhiru na bhayam kartum arhasi/ kāsūravasano hy esa bhayasthanan na kasyacit // 154 ity uktamatre nāgena sahasaivo pastya sa / tani jaghānestend ghoravişadigdhena lubdhakah // 155 marmalate kharatarena šarena patyau samkrāntadulsalaisdavrsavyatharta samohanāmi nipapāta nimilitaksi ghorāndhakārini mahākhare karenuh // 156 dultsakām aiha samstabhya vyatham kunjarayuthapah/ sokūhatām sarasvasya subhadram avadac chanaih // 157 Page #6 -------------------------------------------------------------------------- ________________ 290 J. W. de Jong eṣa kāṣāyavasanaḥ śankästhanam (A 204+a) na me 'bhavat / näsya jñātam maya cihnam anyad anyac ca ceṣṭitam // 158 Sucikalpo 'yam akalpaḥ kriya krüräsya cedṛsi / aho kaluṣacittänam yad antar naiva tad bahiḥ // 159 samāśvasahi nayam me jivitäntäya sayakaḥ / karmayogopapanneva kṣaṇam eșa viṣavyatha // 160. ity uktvā kariņim nägaḥ kopakāluṣyavikriyah / papraccha lubdhakam digdhasaräghätasya käranam // 161 kim artham işunanena tvayaham ghatito nara tad vadasva mamägre yad abhipsitam sarirake // 162 iti proktam gajendrena śrutvāsau lubdhakaḥ kharaḥ / lajjāvanamito bhūtvā kṣaṇam tasthau prakampitaḥ // 163 punaḥ punar (P 238b) gajendrena pariprṣṭaḥ sa lubdhakaḥ / Sanair (C 241a) gadgadavakyena tam gajendram abhāṣata // 164 nṛpater brahmadattasya bhadrakhya ramani priya / tvaddantaghatitam bhadra saubhagyasanam thate // 165 prasadapanalubdhasya pṛthivipatiśäsanät / nisitam mama karmedam pramaņam adhunä bhavan // 166 iti tasya vacaḥ śrutva jñātva bhadrāviceṣṭitam / acintayad dvipapatis tadāśāpūraṇodyataḥ // 167 samdhaya vipulām asam mam uddiśyayam a(B 90b)gataḥ / na hy asyanalpasamkalpavaiphalyam kartum utsahe // 168 dantatyage tanutyägaḥ parärthe 'bhimato mama / na tv äsägatavaiphalyajanma hṛtkoṭarānalaḥ // 169 kim tenävanibhārabhü(A 204+b) tavapuşă soṣabhibhūtadrumaprayena pranayiprayatnaghatanavaiphalyasalyāyuṣā / pratyakhyānavikhanḍitäkhilasukhah khedoṣmaniśvāsavān yasyarthitvam anartham ety anusayakleśärtham arthi janaḥ // 170 tasmad asya karomy adya dantaiḥ samkalpapüraṇam / asabhangaparimlanam vadanam närthinam sahe // 171 däridryanalasamtapaḥ santaḥ samtoṣavärinä / yacakäsävighatottho daghaḥ kenopaśamyati // 172 smarami yad asamkhyeyakalpe dipamkaraḥ pură / sästä babhuva bhagavañ jagatkalyanabandhavaḥ // 173 sa bhiksukotiniyutais caturdaśabhir asritaḥ / purim padmavatim näma viveśa tridaśärcitaḥ // 174 meghamänavakakhyasya tatra namrasya tena me / caranena jaṭaḥ spṛṣṭaḥ prayayuḥ svarṇavarṇatām // 175 bhāvini sakyamunitä mama tena prasādinā / nirdistä dṛṣṭatattvena sarvasattvahitesinä // 176 janmäntareṣv atharthibhyaḥ svängadānarasäd aham/ tyagino (P 239a) bodhisattvasya maitreyasyagratām gataḥ // 177 tasya me 'rthijanaprītyai jivitatyagam icchataḥ / a(A 205+a)bhyastadehadanasya dantatyäge katham vyatha // 178 (C 241b) iti samcintya şaddantaḥ sarvasattvavimuktaye | pranidhanam samadhaya Sailabhittisamähatam // 179 The Sanskrit text of the Saddantāvadāna bhanktvā dantacayam mulal lubdhakaya svayam dadau / yadbhange bhuvanākampadolālilābhavad bhuvaḥ // 180 sphurati sukṛte viryotsahaḥ sa ko 'pi mahātmanām gurutarabharam yasyaścaryam suduḥsaham udvahat / calajalakaṇākārodanvatsthalam pavanāvalī. tulitanalinipattraprayam jagat parighūrṇate // 181 bhuvanākampavijñātativrakānanaviplavät / tatas tam ayayau deśam gajanam satapañcakam // 182 teṣām viditavṛttānām patitam vadhagocare / rarakṣa vakṣasäcchadya lubdhakam gajayuthapaḥ // 183 tän visṛjya nijam deśam sravadrudhiranirjharaḥ / dantabhārānatatanum vyasṛjat so 'tha lubdhakam // 184 tataḥ sa lubdhakaś caitän dantän ädāya satvaraḥ / nṛpater nivedya tad vṛttam sarvänupaduthokatan // 185 tataḥ sa nṛpatir dṛṣṭvä dantāms tena samahṛtān/ pratimanya suvarnais tam praty abhinandito 'vadat // 186 dhanyas tvam sevako me 'si yathābhiprāyapūrakaḥ / tatha hi sevakair bhartuḥ kartavyam kamasadhanam // 187 adyaprabhṛti nityam tvam yathäkämam samācara / ity uktva preșito räjña lubdhakaḥ svam grham yayau // 188 tatas tasya praduṣṭasya lubdhakasya supapinaḥ / samucchinnav ubhau pani petatuḥ sahasa bhuvi // 189 tatas tair lubdhakanitair dantair vihitam äsanam / tam bhadraruhya dagdhäsmity uktvaiva narake 'patat // 190 brahmadattasya bhubhartu rāṣṭram caivam samantataḥ / itibhiḥ samparäkramya vinanāśātyu(P 239b) padravaiḥ // 191 atyutkaṭaiḥ pāpapunyair ihaiva phalam aśnuyat / tasmāt pāpe matis tyajya kartavya ca sada subhe // 192 kunjarendraḥ sa evaham bhadraiṣā tīrthikanga(C 242a)nd/ asya janmäntaradveṣaseṣo 'dyapi na samyati // 193 dārunācāradusto 'yam devadattaḥ sa lubdhakaḥ / bhikṣavas ca ta evaite mama yuthacara gajaḥ // 194 ity evam atidurgahagahanam striviceṣṭitam/ yadvicăreșu sidanti mahatām api buddhayah // 195 dvandväśrayani kutiläni viśṛnkhalani tīkṣṇāni cañcalatarāni malimasani / sammohanani nayanānukṛtivratāni strīḥām vicitracaritani durantarani // 196 kathayitveti sarvajñas trailokyakuśalotsukaḥ / didesa dharmamaryādām aryavaryābhinanditām // 197 satyam vadet parahitapranayopayuktam himsäviraktam ucitam caritam bhajeta / kuryan matin viratavairaviṣātivāmām samcintayen niyatam antahitaya santim // 198 campävihart saddharmam gargakhätäbjinitate / 291 Page #7 -------------------------------------------------------------------------- ________________ J. W. de Jong The Sanskrit text of the Saddantavadana 293 Sakrapradhanais tridafais cakratulyais ca rajabhih // A maharşibhis ca justāyd sabhayam bhagavdn purd / adimadhyantakalyanam didesa visadam jinah // B atruntare gunodvignair marsaryamalindsayaih/ sammantrya punyakşapanaih sakşanaih kşapanddibhih // C tvatta eva sagarbhasmity uktva lajidjale tvayd / sugatah pdtaniyo 'dya diprir yenasya samyati // D ity anartharthibhis firthyair arthita tarunl rahah / (B 87a) vasträntar dārupătrena kytvd garbham kršodari // E ity ukte dhimată tena dvitiyo 'bhyetya lubdhakah/ icche "ham deva tam hantum ity uvdcătha lubdhakah // F so 'bravid brahmadattasya bhadrakhya bhupateh priya/ tvaddantadandaghasitam saubhagyasanam thate // G lubdhakasya tataḥ pāņi petatuh sahasa bhuvi / brahmadattasya raspram ca vinanasa (A 205+ b)rivestibhih // H satyam hi sarvadharmanām malam jagur muniśvardh Tasmāt satyam samasritya danddidharmum dcaret // 199 mānuşyam samaväpya duşkarasatair labdhvd durdpam ksanam mrtyau nispratikäradarunatare nityam purahsthayini / satyam dharmapradanasamyamacarair yair na manusyaih ketam samsārågramanuprapātapatitah prapsyanti duhkhani te // 200 mänusyam durlabham präpya vidyut sampatacancalam/ bhavakşaye matih kärya bhavopakaranesu vd // 201 yasyanubhavan manusyam präptam yuşmabhir adart / punyam tad vardhayadhvan ca yasmad dhetuh sukhasya vah // 202 yuşmabhir yadapaśrayāt kşanagatir labdha punah sampratam räpaudaryakulonnati prabhstibhih (P 240a) sdrdham vicitrair gunaih/ tat purtyam suhd eka eva jagatām bandhus ca janmäntare Tasmāt turnam idam kurudhvam asakyt sarvarthasamparpadam // 203 viramata pāpatah kuruta punyam udarataram damayata durdamam vişayalolamanasturagam / bhavata muC 242b)nindravat parahitabhiratah satatam dašati na yavad eva maranāhir asatyavişah // 204 pallavägrajalabinducañcale klešajālaparivestite bhave/ vo na cintayati karmasat patham tasya janma bhavatiha nisphalam // 205 tasmāt kukāryam vyavahāya sarvam sativesu kāryam paramaryadharmam / śrotavya eva prayatena dharmo Fasmad atah sarvaguna bhavanti // 206 yar prāpya dukhajalanidher api yanti pāram uropayanti śivam uuttamabodhibijam / cintāmener api samabhyadhikam gunoghair mārusyakam ka iha tat viphalikaroti // 207 yo manusyam kušalavibhavaih prdpya kalpair analpair mohat punyadravinam iha na svalpam apy dcinoti so 'smal lokal paramt upagatas tivram abhyeti sokam ratnabhrasto vanig iva gatah svam grham sünyahastah // 208 nákušalaih karmapathair manusyam labhyate punah / manusye "labhyamáne hi duḥkham eva kutah sukham // 209 ndtah parah vancano 'sti na ca moho 'sty atah parah yad Idssam kşanam präpya na kurydt kušalam bahu // 210: ekakşarakstāt papad avicau kalpam asyate / naikajanmaktat papat ka punah sugatau katha // 211 sarvair evocyate buddhair manusyam atidurlabham/ mahārnavayugacchidrakūrmagrivārpanopamam // 212 iti matvatra yuşmabhir bodhipranidhimānasaih/ punyam danddikam krivd caritavya sada subhe // 213 punyam naranam tamasi pradipo bhayeșu raksă vyasanesu bandhuh / rogeşu bhaişajyam anutttaram ca plavam ca samsara(P 240b)mahasamudre // 214 dänena bhogyam na paropatapat Silena svargam na giriprapatat / satyena Saucyam na jalapravesat janena mokşam na sarirašoșăt // 215 adattadănena daridrabhavam (C 243a) daridrabhāvāc ca karoti papam / pāpam ca kytva narakam prayati marakác ca muktah punar eva duhkhi // 216 daridrandsanam danam silam durgatindśanam/ dustarindśanam kşantir viryam duhkhavindsanam/ klesavinasanam dhyanam prajña durbuddhindsanam // 217 iti malvd sada yayan satsu paramitasu ca/ carita saratam punyam samcinudhvar samdhitah // 218 iti dharmāmstam pitva jinavaktrambujodbhavam/ sarve te bhiksavo lokā mumuduh samare varah // 219 ity etat prthivipdla gurund me yarhoditam / tathocyate tava prityd saddharmacittalabdhaye // 220 Srutvä сaitat parijñāya bodhipranidhicetasa/ sarvathapi prajah sarvah preranivah sada subhe // 221 tatas te dharmavęddhin sydt faddharmain parivardhitah / bodhicarydr kramāt pūrya sukhāvarim sarapnayah // 222 iti śrutvā nypo 'Bokah samantrijanapaurikah/ satyam etad iti atvā pratyanandat praharşirah // 223 tat şaddantāvadanam nijagunacaritam sakyasimhena proktam Srutvā ye śrävayanti pramuditamanaso bodhicaryānurakrah/ te jitva klesaveiram madanabalajito dharmacarvanurāgah sambodhipräptukamā amitarucibhuvane samvasanti pramodah // 224 iti kalpadrumăvadane saddantavadanam // Page #8 -------------------------------------------------------------------------- ________________ 294 J. W. de Jong 1. a) Patha. d) C' vavrit. 3. b) C bhubhuja, c) C yatimdro, 4. b) P gurunaditam. c) C tathradoni. d) C samahitaḥ 5. a) P sujandvarijanair. b) ABCP teneväsau. c) CP -kruraṇāvävagharsaiḥ, di A kantir vyaktam but originally kantim vyaktim, B kutim vyaktim, CP kantin vyaktim. 6. c) C loke. d) CP upacaran. 7. b) P-khätäjani, C khátaksani. 8. b) P -mânukaiḥ. 10. c) CP yuştäyäm. 11. a) CP -näsino. 12. a) CP papistho. b) P dutimatsari. 13. b) P-kosramam. Read -käśramāśritaḥ? 14. a) CP śruyalam. c) C va noh, P vācu. 15. b) C sugată. 17. b) CP yaris. d) C maharsis, P maharsis. 18. c) CP svadharma. d) CP kurvant. 19. a) C atrapi tva. 21. a) C nikleśä. d) C nirijanah. 22. c) C satkrto manito. d) C vadya. 23. b) P gurükṛtäh. 25. a) CP sarane. c) P traştäh. d) nighnita is found also in the Rainamālāva dāna, ed. K. Takahata, Tokyo, 1954, pp. 130.9, 421.10, 470.7. 26. a) CP sarvám. d) C bhiksum, P bhiksum. 27. b) CP sarane, c) CP nigrahitvá, P balenašau. d) P nipatayat. 28. b) CP -khinnah. 29. a) Read kim nu? CP balai. b) C gunai mantrai. d) C ripo. 31. a) CP syaitan. b) CP sarvām. c) P 'yati. 32. d) C nişedite. 33. d) CP harsam. 34. a) C kecin. b) C sabuddha, C -kautuka. c) CP -vaisanna. d) C sambhiksută, P saksubhitä. 37. a) P kva vå. c) CP väditum. 39. a) CP madvacă. b) yat tat ex conject., CP yatnam, P pracaksate. d) C niyatyate, P niyabhyate. 40. d) C gaccheyu. 41. c) CP ganám. 42. c) C sarvá, P sarval, C lokā. d) CP samnivesayan. 43. d) C nā. 44. b) CP samprakasayan. c) CP sarvan, d) CP -kām. 45. a) C mibhir, P mibhiksa. 47. c) C ya saknuya. d) P-parakramaḥ. 48. b) P mänä. 49. a) C vividhopayai, P vividhayayai. c) C jeno. 50. c) CP ste. 51. d) P kuruşvata. 52. b) C kamini sundari, P kamini sundarim. 53. a) CP vatsa. 54. b) CP vighätane. d) C tatvaivam. 55. c) C vähi, 56. a) C kvaci, P prsthe. c) C-bijat. 58. b) C taruni. c) C vasträstra, P vastränta. d) C kršodari, P krsyodari. 59. b) C durjanadhär. d) A tan desam dyayau, B tam desam ayayau. 60. a) CP prakata. 61. a) C vadanti, CP cakratvam. b) P tarana-. c) C vahanti, P vadanti, B vadamti. 62. b) C santayitum. 63. a) C nilamja. c) P sarair, A sanair.. The Sanskrit text of the Saddantävadāna 64. c) AC -kuranginäm, P -kurumnginăm. d) C haranti. 65. c) C paridveseseso. 66. a) CP -bhaiva. 67. a) CP silavighnavasãpo. c) C agrayadatpranauvityam, B agreyadamyanu citam, P agneyadat panaupitvam.. 68. ab) C purvam scat. d) C vitagatrapa, P vitagatrapaḥ. 69. a) AB anena lokagurunā, P sästä. 70. c) AP krtas, C krta. 71. a) CP tärune. b) C silavinäsitä. c) A sagarvväham, B sagarväham, C sagar. bhähem, P sagarbhväham. d) P adharāputām. 74. a) A khedam, B kheda. b) A pršaty. d) A na (in margine) kämäya prakupyati. 75. b) C-tyagam. c) C virodhyate. 77. a) CP vratatyagodvegasvajanavidita. parivipad-. b) ABC garbhah, P garbhvah. c) ACP 78. a) A iti tasyah, C iti tasmi. b) CP prasṛta. c) satya-?, B samya 81. d) ACP bhrkutir, C bhrkuti. 83. b) Read ganda-tandava-kundalaḥ? d) P-kşamane. 84. d) AB asiryata, C asiryate. 85. b) ABCP nirmime. 86. c) BC tirthikānām, P tithikānām. 87. d) A pankajaniva. 90. a) A kurma näbhuktam, BC kurma karmayabhuktam. 91. d) ABCP teneva. 92. c) C antasütaiva, P antah süte ca. 93. c) ABCP siso-, C jonto, P janton. d) CP naivi, Anneva. 94. a) P nivanim vrajati, C nivanim vrajanti, ABP -mantrosadhi, C matroșadhi-. b) A jvaladanamālās. 95. d) A bhūta. 96. b) P priti. c) A visrambhasubhaga, B visramamumaga, CP viśrambhasu. bhaga. 98. c) A nabhaśriyah. 101. a) ABCP priyasparśa; ABCP srastaśäralät. b) AB mucantyd, CP muñcantyd. d) P lilängam, C liläkam. 102. c) A sapatnitām. 107. a) C tanin. 109. c) P prápnuyam. d) AB vipäțitai, C vighätite, P vipätita. 295 111. b) A krürás, AB jivitam, A in margine: så vapuh. 114. a) A pariniyah. c) ACP premnä. 115. b) A kadacit, B kadan. 116. b) P kunjara. 118. b) B manmanorathaḥ. 119. a) A tasyah. d) AC nirvivega, B nirvivesā, 120. d) P pratyayd, A nrua śriyah, B nrudm śrival, Carpa śriya, P ṛpasriyah 121. b) A vasikṛtah.. 122. a) A nrpater. b) BCP maitryd. 123. a) AC bhadrakalpito.. 124. c) P nihantavya. 126. a) P 'praparsanivas, C pravarṣaṇṭiyas. 127. a) C kopā, P kopän. b) C pramantata, P pramattitah. 130. d) C bhavatye, P bhavatel: C samupäharet. 131. b) CP dantuld. d) CP tais. 133. a) C vasacandi, P rasävarui. c) CP samupetyevant. 134. c) C vai, P cain. 135. a) CP vanya-. d) C samacchaye, P samacchaye. 136. d) CP anyais. 138. c) C te sti mayi, P te mayi. 140. d) P kytä. Page #9 -------------------------------------------------------------------------- ________________ J. W. de Jong -296 297 The Sanskrit text of the Saddantavadana 210. a) C para vamcanasti, P parah vamcanosti. b) C na ca mohyasy, P na ca mot pasty. 211. b) CP avacau. 212. d) CP -karma-. 214. c) CP rogyesu. 215. a) P parapatapai. 217. c) CP ksanti. 219. c) P sarve se. 221. c) CP praja. 222. c) C bodhicarya, P bodhicaryvah. 223. d) C protvanandat, P prabhyanandat. 224. a) C tatvadanta., P taivaddanta.. c) C klesavairim, P klesavairim. 142. a) CP himadre. 143. a) CP prabhuna. 144. c) CP laksmibhiksu.. 145. b) ABCP -mahiyase. 147. a) AB sikara.. b) CP sainspurse . A sparsena, B sparspcna; C -duya. P -dad yah. c) A -karnnah, B-karnal, P faroravakarnanalinakarnari, C sarala rakarnnanalinakarna. 149. c) A utpreksyo, B utpreksye, C utpraksa, P unpraksya. 151. C) AB mamedan darsanenasya. d) ACP sankiteva. 152. d) AB prasadayari. 153. c) CP dyktibhagena. 155. b) A sahasevopasrtya, CP sahasopasstya. 156. a) CP sammohite kharatarena. 157. a) AP sairtambhya, B saristammnya, C sambhantya. 158. a) A sarka., C samka. cd) CP cihnam anyam. 159. a) akalpah. A has a marginal gloss: vesaracana. 160. b) P sayakan. 164. a) CP punah puna, c) CP gargada. 165. c) Prvaddantapatitam. 167. c) CP dvipedro sau. 168. a) A asam. 169. c) A naisphalya-, B nailphalya-. 170. a) A bharanutavapusa; A drumah. c) ABCP -visandita-, d) P athi. 171. a) A adyah. cd) ABCP -parimlanavadanam. d) ABCP arthinam. 172. ab) A -santapasantih, C -samtapasanti, P-samtapa santih. C) A torthah, B tamto, P.torttha. 175. c) C sprsta, P sprstha. 176. b) A prasadina, C prasadita. 178. c) CP svatpastadehadanasya, 184. b) ABP Sravad., C travad. c) A daniasaranata., B dantamaranaia-, d) A visajata, C visrja, P vissjat. 185. c) C nypate, P 1rpateh. d) sarvanupaduthokatan?, C sarvanupad (?)utokatan. 186. c) P pratimasya, C pratimalpa. 187. a) P dhanves. 188. d) P lubdhakoh. 190. d) ABCP uktveva. 193. c) A asyah. 194. a) A darunacaravasatir, B-vasan. 195. c) A sidanti. 197, b) BP trilokva-, Cirilaukva.. 198. d) A sancitave, B samcintaye. C sa cintave, P sancintaver. Colophon. Biti ksemendrariracitavaru hodhisattiaradanakalpalatavam saddan tavadanan. A adds: pacaranah pallavali. B. d) A visadain. C. d) saksanair. Meaning? E. c). A l'astrantara, B vastramur. F. a) A (in margine), icche han leva ta hantu. G. c) B (vaddamiadamtaghatitam. H. a) A lubdakah sa, c) AB raspras ca. 200. a) P vuruyai ksanain. c) C-padine-: C-cure vai, P -carair yai. d) sari sari gramaku? 201. c) P bhaksyave. 203. a) P vadanasrazon, cyedaparejui. b! CP rupodarya. c) CP ckam. 204. b) P damaya. 206. a) P pavahira. 207. c) CP gunod yair. 208. c) P atvebhi, Palvoti.