Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
विषयः
केवलोपयोगद्वयस्य क्रमभावित्वं प्रतिवेध्य तत्सह भावित्व परतया
आगमस्य व्याख्यानम् । ५ गाथा व्याख्या ।
आगमेन केवलज्ञानदर्शनयोर्योगपद्यमभिधाय अनुमानयुक्त्या पुनस्तत्प्रतिपादनम् ।
६ गाथाव्याख्या |
सर्वशे छाद्मस्थिकक्रमोपयोगाभावात् तदृष्टान्तेनैव तत्र केवलज्ञानादन्यदा केवलदर्शनाभावप्रतिपादनम् ।
७ गाथाव्याख्या ।
क्रमवादिमतेऽनुमानविरोधवदागमविरोधोऽप्यापततीति प्रदर्शनम् ।
८ गाथा व्याख्या ।
सोपसंहारमागमविरोधस्य स्पष्टीकरणम् ।
९ गाथा व्याख्या ।
प्रकरणकारेण क्रमोपयोगद्वयवादिनम् सहोपयोगद्वयवादिनं च पर्यनुयुज्य स्वपक्षस्योपन्यासः ।
१० गाथाव्याख्या |
केवलज्ञान-दर्शनयोर मेदपक्ष एव सर्वज्ञत्व- सर्व दर्शित्वोपपत्तिरिति
प्रकटनम् ।
क्रमाक्रमाSमेदपत्रयग्राहिण आचार्यान् नामग्राहं निर्दिश्य तैः स्वस्वपक्षपोषकतया व्याख्यातानां सूत्राणां संसूचनम् ।
११ गाथा व्याख्या | साकारानाकारोपयोगयोरेकान्तिक मेदासंभवप्रदर्शनेन
अनेकान्तस्य समर्थनम् ।
१२ गाथा व्याख्या ।
क्रमाक्रमोपयोगद्वयपक्षे शास्त्रसिद्धं ज्ञान दृष्टभाषित्वं भगवतो न घटते
इत्यभिधानम् ।
१३ गाथाव्याख्या |
क्रमाक्रमपक्षद्वये भगवतः अज्ञातदर्शितया अष्टष्टज्ञायितया च
सर्वज्ञत्वासंभवप्रदर्शनम् ।
१४ गाथा व्याख्या ।
भागमसिद्ध समसंख्यक विषयावगाहित्ययुक्त्या केवलज्ञानदर्शनयोरभेदसमर्थनम् ।
१५ गाथा व्याख्या |
अमेदवाद्युक्तस्य केवले अपर्यवसितत्वादिदोषस्य क्रमवादिना समुद्धरणम् तस्य च पुनरमेदवादिना प्रतिसमाधानम् ।
भुक्ति क्रमोपयोगयोश्छद्मना व्याप्तिं स्वीकुर्वतां केषांचिन्मतस्य व्यावर्णनम् । केवलिकवलाहारचर्चा |
कवलाहारनिषेधवादस्य पूर्वपक्षतयोपन्यासः ।
पूर्वपक्षं प्रतिविधातुमुपयोगऋमसामान्यस्य छद्मना व्याप्तिं निरस्य भुक्तेरपि तेन सह व्याप्त्यभावे तात्पर्यख्यापनम् । केवलिन कवलाहारमुपपादयितुं बाधकप्रमाणनिरासपूर्वकं साधकप्रमाणप्रदर्शनम् ।
१६ गाथाव्याख्या |
१
पृष्ठम्
६०५
६०६
* = * = * = * = =
६०६
६०७
६०७
६०७
६०८
"
૬
= = =
६०९
६०९
६९
६१”
६१०
39
६१०-६१५
६१०-६११
६१२
६१२ ६१५
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 456