Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 16
________________ पृष्ठम् ५२७-५३० ५३०-५३२ ५३३-५३४ ५३४-५३९ ५४०-५५२ ५४०-५४६ ५४३ ५५२-५५३ ५५४-५५९ ५६०-५६७ ५६७-५७२ ५७३-५९० ५७३-५७४ विषयः केषांचित् न्यायसूत्रीयप्रत्यक्षलक्षणे प्रतिक्षेपः। नैयायिकैः फलविशेषणपक्षाश्रयेण प्रतिक्षेपमुदस्य प्रत्यक्षसूत्रोक्त लक्षणस्य समर्थनम् । नैयायिकैर्विन्ध्यवासीय प्रत्यक्षलक्षणस्य निराकरणम् । नैयायिकैजैमिनीयसूत्रोक्तप्रत्यक्षलक्षणस्य निरासः। सिद्धान्तिना न्यायसूत्रीयप्रत्यक्षलक्षणस्य खण्डनम् । प्रसङ्गादिन्द्रियाणां प्राप्याप्राप्यकारित्वचर्चा । अनुषङ्गात् तमसो भावाभावत्वप्रक्रमः। प्रत्यक्षस्य तद्भेदानां च सिद्धान्तसंमतं निरूपणम् । प्रत्यक्षकप्रमाणवादिनश्चार्वाकस्यानुमानप्रामाण्याशङ्का । सौगतैरनुमानप्रामाण्यसमर्थनेन चार्वाकाशङ्कायाः प्रतिविधानम् । अक्षपादीयानुमानसूत्रस्य विविधां व्याख्यामुपन्यस्य तदीयानुमान लक्षणस्य अनेकधा निरूपणम् । सौगतप्रणीतानुमानलक्षणाश्रयेण नैयायिकोक्तानुमानलक्षणस्य प्रतिक्षेपप्रकारः। सौगतैर्मीमांसकीयमनुमानलक्षणमुपन्यस्य तस्य स्वमतानुसारित्वाविष्करणम् । ४ प्रमाणसङ्ख्या निरूपणम् । प्रत्यक्षभिन्नानि प्रमाणान्यनुमानेऽन्तर्भावयतां प्रमाणद्वयवादिनां सौगतानां विचारप्रक्रिया। सौगतसंमतं प्रमाणद्वित्ववादं प्रतिवदितुं मीमांसकेन शाब्दस्य प्रमाणान्तरत्वस्थापनम् । मीमांसकेन उपमानस्य प्रमाणान्तरत्वस्थापनम् । नैयायिककृतमुपमानस्य स्वरूपवर्णनम् प्रमाणान्तरत्वसमर्थनं च । मीमांसकेन अर्थापत्तेः स्वरूपव्यावर्णनपूर्वकं प्रमाणान्तरत्वसमर्थनम् । मीमांसकेन अभावस्य प्रमाणान्तरत्वसमर्थनम्।। सौगतेन मीमांसकादिमतानामुपमानादीनामप्रमाणत्वं यथायथं प्रत्यक्षानुमानयोरन्तर्भावनेन पृथप्रामाण्याभावं चोपपाद्य प्रमाणान्तरत्वप्रतिविधानम् । सौगतकृतां मीमांसकादिसम्मतप्रमाणान्तरप्रति विधानप्रक्रियां यथासिद्धान्तं स्वीकृत्याऽपाकृत्य च सिद्धान्तिना प्रत्यक्ष परोक्षतया प्रमाणद्वय व्यवस्थापनम्। मुण्यवृत्त्या संव्यवहारेण च परोक्षप्रमाणस्य स्वरूपविभजनम् । २ गाथाव्याख्या। दर्शनविषयीभूतस्य प्रमेयस्य न विशेषाकारेण शून्यत्वम् न वा शानविषयीभूतस्य सामान्याकारेण इति निरूपणम् । ३ गाथाव्याख्या। उपयोगखाभाव्यादेव छानस्थिकयोनि-दर्शनयोः क्रमवर्तित्वम् न पुनः केवलिगतयोस्तयोः सहवर्तित्वात् इति प्रतिपादनम् । ४ गाथाव्याख्या। केवलज्ञानदर्शनयोः सहभावित्वे विप्रतिपद्यमानानां केषांचिन्मतस्य साधिक्षेपं निर्देशः। ५७४-५७५ ५७५-५७७ ५७७-५७८ ५७८-५७९ ५७९-५८२ ५८२-५९० ५९०-५९५ ५९५ ५९७-६०५ ५९७

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 456