Book Title: Sankshipta Padma Puran
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 997
________________ उत्तरखण्ड ] • श्रीराम-नामकी महिमा तथा श्रीरामके १०८ नामका माहात्म्य . ९९७ ...... ........ ... . गम्भीरः-अनन्त कल्याणमय गुणोंसे युक्त एवं गम्भीर। सर्वोत्कृष्ट, सर्वव्यापी एवं सर्वाधिष्ठान परमेश्वर । ९९ ८० धीरोदात्तगुणोत्तरः*-धीरोदात्त नायकके सच्चिदानन्दविग्रहः- सत्, चित् और आनन्द ही लोकोत्तर गुणोंसे युक्त। ८१ मायामानुषचारित्र:- जिनके स्वरूपका निर्देश करानेवाला है, ऐसे परमात्मा अपनी मायाका आश्रय लेकर मनुष्योंकी-सी लीलाएँ अथवा सच्चिदानन्दमयदिव्यविग्रह। १०० पर करनेवाले। ८२ महादेवाभिपूजितः-भगवान् ज्योति:-परम प्रकाशमय, परम ज्ञानमय । १०१ परं शङ्करके द्वारा निरन्तर पूजित। ८३ सेतुकृत्-समुद्रपर धाम-सर्वोत्कृष्ट तेज अथवा साकेतधामस्वरूप। पुल बाँधनेवाले। ८४ जितवारीशः-समुद्रको १०२ पराकाश:-त्रिपाद विभूतिमें स्थित परमव्योम जीतनेवाले। ८५ सर्वतीर्थमय:-सर्वतीर्थस्वरूप। नामक वैकुण्ठधामरूप, महाकाशस्वरूप ब्रह्म । १०३ ८६ हरि:-पाप-तापको हरनेवाले। ८७ परात्परः-पर- इन्द्रिय, मन, बुद्धि आदिसे भी परे श्यामाङ्गः-श्याम विग्रहवाले। ८८ सुन्दरः-परम परमेश्वर । १०४ परेशः-सर्वोत्कृष्ट शासक । १०५ मनोहर । ८९ शूरः-अनुपम शौर्यसे सम्पत्र वीर । ९० पारगः-सबको पार लगानेवाले अथवा मायामय पीतवासा:- पीताम्बरधारी। ९१ धनुर्धरः-धनुष जगत्की सीमासे बाहर रहनेवाले। १०६ पारःधारण करनेवाले। ९२ सर्वयज्ञाथिप:-सम्पूर्ण सबसे परे विद्यमान अथवा भवसागरसे पार जानेकी यज्ञोंके स्वामी। ९३ यज्ञः-यज्ञस्वरूप। ९४ इच्छा रखनेवाले प्राणियोंके प्राप्तव्य परमात्मा। १०७ जरामरणवर्जित:-बुढ़ापा और मृत्युसे रहित। ९५ सर्वभूतात्मकः-सर्वभूतस्वरूप। १०८ शिव:शिवलिङ्गप्रतिष्ठाता-रामेश्वर नामक ज्योतिर्लिङ्गकी परम कल्याणमय-ये श्रीरामचन्द्रजीके एक सौ आठ स्थापना करनेवाले। ९६ सर्वाधगणवर्जितः-समस्त नाम हैं। देवि ! ये नाम गोपनीयसे भी गोपनीय है; पाप-राशिसे रहित। ९७ परमात्मा-परमश्रेष्ठ, किन्तु स्नेहवश मैंने इन्हें तुम्हारे सामने प्रकाशित नित्यशुद्ध-बुद्ध-मुक्तस्वभाव। ९८ परं ब्रह्म- किया है।* * कहीं-कहीं 'श्रीरो दान्तगुणोत्तरः' पाठ मिलता है, यह छपाईकी भूल जान पड़ती है। यदि ऐसा ही पाठ माने तो ऐसा अर्थ करना चाहिये-'धौर एवं जितेन्द्रिय पुरुषके श्रेष्ठ गुणोंसे युक्त। 1 ॐ श्रीरामो रामचन्द्र रामभद्रा शाश्वतः । राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ।। जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः । विश्वामित्रप्रियो दान्तः शरण्यत्राणतत्परः ।। बालिप्रमथनो वाग्मी सत्यवाक् सल्यविक्रमः । सत्यवतो व्रतफल; सदा हनुमदाश्रयः ॥ कौसलेयः खरध्वंसी विराघवधपण्डितः। विभीषणपरित्राता दशग्रीवशिरोहरः॥ सप्ततालप्रभेत्ता च हरकोदण्डखण्डनः । जामदग्न्यमहादर्पदलनसताडकान्तकृत् ॥ वेदान्तपारो वेदात्मा भवबन्धैकभेषजः । दूषणत्रिशिरोऽरिक्ष विभूतिविगुणत्रयी। त्रिविक्रमविलोकात्मा पुण्यचारित्रकीर्तनः । त्रिलोकरक्षको धन्धी दण्डकारण्ययासकृत् ।। अहल्यापावनश्चैव पितृभक्तो वरप्रदः । जितेन्द्रियो जितक्रोधो जितलोभो जगद्गुरुः ॥ ऋक्षवानरसंघाती चित्रकूटसमाश्रयः । जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥ सर्वदेवाधिदेव मृतवानरजीवनः । मायामारीचहन्ता च महाभागो . महाभुजः ॥ सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसत्तमः । महायोगी महोदारः सुग्रीवस्थिरराज्यदः ।। सर्वपुण्याधिकफलः स्मृतसाधनाशनः । आदिपुरुषो महापुरुषः परमः पुरुषस्तथा।। .. पुण्योदयो महासारः पुराणपुरुषोत्तमः । स्मितवक्रो मितभाषी पूर्वभाषी च राघवः ।। अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तरः । मायामानुषचारित्रो महादेवाभिपूजितः ॥ सेतुकृजितवारीशः सर्वतीर्थमयो हरिः । श्यामागः सुन्दरः शूरः पीतवासा धनुर्धरः ॥ सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः । शिवलिङ्गप्रतिष्ठाता सर्वाचगणवर्जितः ॥

Loading...

Page Navigation
1 ... 995 996 997 998 999 1000 1001