Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साङ्ख्यदर्शनम्। एकोऽद्वितीय इति वेदवचांसि पुंसि मर्वाभिमानविनिवर्त्तनतोऽस्य मुक्त्यै । वैधयलक्षणभिदा विरहं वदन्ति नाखण्डतां ख इव धर्म गताविरोधात् ॥ तस्य श्रुतस्य मननार्थमथोपदेष्ट सद्युतिजालमिह सायकदाविरासीत् । नारायणः कपिलमूर्तिरशेषदुःखहानाय जोनिवहस्य नमोऽस्तु तस्मै ॥ नानोपाधिषु यन्नानारूपं भात्य नलार्कवत् । तत् समं सवभूतघु चित्मामान्यमुपास्महे ॥ ईश्वरानौखरत्वादि चिदेकरमवस्तुनि । विमूढ़ा यत्र पश्यन्ति तदस्मि परमं महः ॥ कालाभक्षितं साङ्खयशास्त्र ज्ञानसुधाकरम् । कलावशिष्टं भूयोऽपि पूरयिष्ये वचोऽमृतैः ॥ चिदचिटुग्रन्थिभेटेन मोचयिष्ये चितोऽपि च । साङ्खाभाष्यमिषेणास्मात प्रीयतां मोक्षदो हरि: । तत् त्वमेव त्वमेवैतदेवं श्रुतिशतोदितम् । सर्वात्मनामवैधम्य शास्त्रस्यास्यैष गोचरः ॥ आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यामितच इत्यादिश्रुतिषु परमपुरुषार्थसाधनस्याधनस्यात्मसाक्षात्कारस्य हेतुतया श्रवणादित्रयं विहितम्। तत्र श्रवणादावपायाकाझायां समय॑ते । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 254