Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् । श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । मत्वा च सततं ध्येय एते दर्शनहेतवः ॥ इति। ध्येयो योगशास्त्र प्रकारणेति शेषः। तत्र श्रुतिभ्यः श्रुतेषु पुरुषार्थत तुज्ञानतहिषयात्मस्वरूपादिषु शुत्यविरोधिनौरुपपत्तीः षड़ध्यायोरूपेण विवेकशास्त्रण कपिलभूर्तिभंगवानुपदिदेश। ननु न्यायवैशेषिकाभ्यामप्येतेष्वर्येषु न्याय: प्रदर्शित इति ताभ्यामस्य गतार्थत्वं सगुणनिर्गुणत्वादिविरुद्धरूपैरात्मसाधकतया तद्युक्तिभिरत्नत्ययुक्तौनां विरोधेनोभयोरपि दुर्घटं च प्रामाण्यमिति। मैवम्। व्यावहारिकपारमार्थिकरूपविषयभेदेन गतार्थत्वविरोधयोरभावात् । न्यायवैशेषिकाभ्यां हि मुखिदुःख्याद्यनुवादतो देहादिमावविवेकनात्मा प्रथमभूमिकायामनुमापितः। एकदा परसूक्ष्मे प्रवेशासम्भवात्। तदीयं च ज्ञानं देहाद्यात्मतानिरसनेन व्यावहारिक तत्त्वज्ञानं भवत्येव । यथा पुरुषे स्थाणुनमनिरासकतया करचरणादिमत्त्वज्ञान व्यवहारतस्तत्वज्ञानं तहत्। अतएव । प्रकृति गुणसम्मढ़ाः सज्जन्ते गुण कर्मसु । तानकत्नविदा मन्दान् कृत्स्नविन विचालयेत् ॥
इति गौतायां कत्तत्वाभिमानिनस्ताकिकस्या तत्ववित्त्व. मेव कृत्स्न वित्सांख्यापक्ष योक्तम् । न तु सर्वथैवानवमिति । तथा तदीयमपि ज्ञान मप रवैराग्य द्वारा परम्परया मोक्षसाधन भ वत्येवेति। तज्ज्ञानापेक्षयापि च सांख्य ज्ञानमेव पारमाधिक परवैराग्यहाा साक्षान्मोक्षसाधनं च भवति। उक्तगौतावाक्ये नात्माकर्तत्ववित्त्वस्यैव कृत्स्नवित्त्वसिद्धेः। तोर्णो हि तदा भवति हृदयस्य शोकान् कामादिकं मन एव मन्चमानः सभी लोकावनुसञ्चरति ध्यायतीव लेलायतीव स यदत्त किञ्चित् पश्यत्यनन्नागतस्तेन भवतीत्यादि तात्त्विक श्रुतिशतैः।
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 254