Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूमिका। म शब्दार्थ इति न्यायात् । अतः सावकाशतया सांख्यमेवेश्वरप्रतिषेधांश दुर्बलमिति । न च ब्रह्ममीमांसायामपोखर एव मुख्यो विषयो न तु नित्य खय्यमिति वक्तु शक्यते। स्मृत्यन. वकाशदोषप्रसङ्गरूपपूर्वपक्षस्यानुपपत्त्या नित्य श्वर्यविशिष्टत्वेनै व ब्रह्ममीमांसाविषयत्वावधारणात् । ब्रह्मशब्दस्य परब्रह्मण्ये व मुख्यतया तु अथातः परब्रह्मजिज्ञासेति न सूवितमिति। एतन सांख्यविरोधाद ब्रह्मयोगदर्शनयोः कार्येवरपरत्वपि न शङ्कनीयम्। प्रकृतिस्वातन्त्र पापत्त्या रचनानुपपत्तेश्च नानुमानमित्यादिब्रह्मसूत्र परम्परानुपपत्तेश्च । तथा स पूर्वेषामपि गुरुः कालेनानवच्छेदादिति योगसूत्रतदीयव्यासभाष्याभ्यां स्फटमोशनित्यतावगमाञ्चेति। तस्मादभ्युपगमवादप्रोढ़िवादा. दिनैव सांख्य स्य व्यावहारिकेश्वरप्रतिषेधपरतया ब्रह्ममौमांमायोगाभ्यां सह न विरोधः। अभ्य पगमवादश्च शास्त्रे दृष्टः । यथा विष्णु पुरायो । एते भिन्नदृशां दैत्य विकल्पाः कथिता मया। कलाभ्युपगमं तव संक्षेपः श्रूयतां मम ॥ इति। अस्तु वा पापिनां ज्ञानप्रतिबन्धार्थमास्तिकदर्शनेप्वयं शतः श्रुतिविरुद्धार्थ व्यवस्थापनम् । तेषु तेष्वंशेष्वप्रामाण्य च । श्रुतिस्मृत्यविरुद्धेषु तु मुख्यविषयेषु प्रामाण्यमस्त्येव । अत. एव पद्मपुराणे ब्रह्मयोगदर्शनातिरिक्तानां दर्शनानां निन्दाप्य. पपद्यते । यथा तन्त्र पार्वती प्रतोखरवाक्यम् । शृणु देवि ! प्रवक्ष्यामि तामसानि यथाक्रमम् । येषां श्रवणामाचेण पातित्य ज्ञानिनामपि । प्रथमं हिस्सी वोक्त शैवं पाशुपतादिकम् । मच्छत्यायितैर्विप्रैः संप्रोक्तानि ततः परम् ॥ कणादेन तु नम्प्रोक्त मास्त्रं वैशेषिकं महत्। ' For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 254