Book Title: Sankheshwar Mahatirh
Author(s): Jayantvijay
Publisher: Vijaydharmsuri Jain Granthmala

Previous | Next

Page 9
________________ ( ५ ) योऽस्मान् वराकानघपङ्कलिप्तान् सौवोपदेशोदकसेचनेन । प्रक्षाल्य पावित्र्ययुतांश्चकार कथं न ध्यायेम प्रभुं मुनिं तम् ॥ ( ६ ) यदीयशिष्या भुवि भानुदेश्याः प्रकाशयन्ते गुरुनाम पूज्यम् । तत्रापि सूरिरतिरिच्यतेऽयं गुरूयमाणो जयधर्मसूरिः ॥ ( ७ ) कीनाश ! दुष्टाधम ! किं कृतं रे ? प्राणा हृतास्तं हरता मुनीनम् । अस्तंगते भानुसमे मुनीशे मग्नं समग्रं जगदन्धकारे ॥ ( ८ ) नो खेदं धत्त यूयं नहि निधनगतो वृद्धिचन्द्रो गुरुर्वः, किं चायं लब्धलब्ध्या निजविमलवपुर्जीर्णमाबोध्य नव्यम् । रूपं श्रीधर्मरूपं विजयसहितमा बिभ्रदानन्दशाली, हिंस्रेऽस्मिन् पूर्वदेशे विहरति सततं तं शरण्यं कुरुध्वम् ॥ ( ९ ) । प्रत्यूषाण्डं निशारत्नं यावद् भाति नभस्तले । यावद् वीरवचो जीयाद् तावत् कीर्त्तिर्विभो ! तव ॥ श्री यशोविजय जैन पाठशाला वाराणसी सं. १९६५ अक्षयतृतीया श्रीवृद्धिचन्द्रगुरुचरणोपासिनो वलभीवास्तव्याः श्राद्धाः

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 562