SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ( ५ ) योऽस्मान् वराकानघपङ्कलिप्तान् सौवोपदेशोदकसेचनेन । प्रक्षाल्य पावित्र्ययुतांश्चकार कथं न ध्यायेम प्रभुं मुनिं तम् ॥ ( ६ ) यदीयशिष्या भुवि भानुदेश्याः प्रकाशयन्ते गुरुनाम पूज्यम् । तत्रापि सूरिरतिरिच्यतेऽयं गुरूयमाणो जयधर्मसूरिः ॥ ( ७ ) कीनाश ! दुष्टाधम ! किं कृतं रे ? प्राणा हृतास्तं हरता मुनीनम् । अस्तंगते भानुसमे मुनीशे मग्नं समग्रं जगदन्धकारे ॥ ( ८ ) नो खेदं धत्त यूयं नहि निधनगतो वृद्धिचन्द्रो गुरुर्वः, किं चायं लब्धलब्ध्या निजविमलवपुर्जीर्णमाबोध्य नव्यम् । रूपं श्रीधर्मरूपं विजयसहितमा बिभ्रदानन्दशाली, हिंस्रेऽस्मिन् पूर्वदेशे विहरति सततं तं शरण्यं कुरुध्वम् ॥ ( ९ ) । प्रत्यूषाण्डं निशारत्नं यावद् भाति नभस्तले । यावद् वीरवचो जीयाद् तावत् कीर्त्तिर्विभो ! तव ॥ श्री यशोविजय जैन पाठशाला वाराणसी सं. १९६५ अक्षयतृतीया श्रीवृद्धिचन्द्रगुरुचरणोपासिनो वलभीवास्तव्याः श्राद्धाः
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy