Book Title: Samyaktva Shatsthana Chaupai
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 414
________________ 396 ગ્રંથના પરમાર્થને જે પ્રાપ્ત કરે, તેમને આ લોકનાં, પરલોકનાં અને અંતે મોક્ષનાં સુખોની પ્રાપ્તિ થાય તેમ છે. તેથી આ ગ્રંથની આગળ ચિંતામણિરત્ન પણ તુચ્છ અને અસાર છે. मनुवा : ग्रंथकर्ता.....कहइ- - ग्रंथ[ गुरुनामथी ठित सेवा पोताना नामने 58 छ - श्री नयविजय.....बोलइ छइ ||१२४।। - श्री नयवि४यविशुधनो પદસેવક વાચક યશયશોવિજય ઉપાધ્યાય આ પ્રમાણે કહે છેઃઉપરમાં કહ્યું એ प्रभारी ४ . ॥१२४॥ प्रशस्ति : → श्रेयोराजिविराजिराजनगरप्रख्यातहेमाङ्गभू - ताराचन्द्रकृतार्थनापरिहतव्यासङ्गरङ्गस्पृशाम् । एषा - लोकगिरा समर्थितनयप्रस्थानषट्रस्थानक - व्याख्या सङ्घमुदे यशोग्र्यविजयश्रीवाचकानां कृतिः ।।१।। • श्रेयोराजि.....एषा सुधानो ५।6 अन्य प्रतिम नथी. श्रेयोराजि कहितां मंगलीकनी श्रेणि, तेणी करी विराजि कहितां शोभतुं ते राजनगर-अहम्मदाबादनगर तिहां प्रख्यात कहितां प्रसिद्ध जे हेमश्रेष्ठि, तेहना अंगभू कहितां पुत्र जे सा ताराचन्द्रनाम तेणइ करी जे अर्थना-प्रार्थना, तेहथी परिहों छड़ व्यासंग जेणे एहवा रंगस्पृक्-आनंदधारी एहवानी एषा कहितां ए लोकगिरा कहितां लोकभाषाइं समा जे नयप्रस्थान-नयमार्ग, तेणे करी षट्थानकनी व्या(ख्या) संघना हर्षनइं काजि हो, यशोविजयवाचक तेहनी कृति कहितां निर्मिति ।। सं. १७४१ वर्षे आश्विनसितदशम्यां ।। श्लोकाऽर्थनो एक हजार छइ ।। (ग्रंथाग्र-१०००) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422